Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 13:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 yadvat kazcit pumAn svanivEzanAd dUradEzaM prati yAtrAkaraNakAlE dAsESu svakAryyasya bhAramarpayitvA sarvvAn svE svE karmmaNi niyOjayati; aparaM dauvArikaM jAgarituM samAdizya yAti, tadvan naraputraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 यद्वत् कश्चित् पुमान् स्वनिवेशनाद् दूरदेशं प्रति यात्राकरणकाले दासेषु स्वकार्य्यस्य भारमर्पयित्वा सर्व्वान् स्वे स्वे कर्म्मणि नियोजयति; अपरं दौवारिकं जागरितुं समादिश्य याति, तद्वन् नरपुत्रः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 যদ্ৱৎ কশ্চিৎ পুমান্ স্ৱনিৱেশনাদ্ দূৰদেশং প্ৰতি যাত্ৰাকৰণকালে দাসেষু স্ৱকাৰ্য্যস্য ভাৰমৰ্পযিৎৱা সৰ্ৱ্ৱান্ স্ৱে স্ৱে কৰ্ম্মণি নিযোজযতি; অপৰং দৌৱাৰিকং জাগৰিতুং সমাদিশ্য যাতি, তদ্ৱন্ নৰপুত্ৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 যদ্ৱৎ কশ্চিৎ পুমান্ স্ৱনিৱেশনাদ্ দূরদেশং প্রতি যাত্রাকরণকালে দাসেষু স্ৱকার্য্যস্য ভারমর্পযিৎৱা সর্ৱ্ৱান্ স্ৱে স্ৱে কর্ম্মণি নিযোজযতি; অপরং দৌৱারিকং জাগরিতুং সমাদিশ্য যাতি, তদ্ৱন্ নরপুত্রঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ယဒွတ် ကၑ္စိတ် ပုမာန် သွနိဝေၑနာဒ် ဒူရဒေၑံ ပြတိ ယာတြာကရဏကာလေ ဒါသေၐု သွကာရျျသျ ဘာရမရ္ပယိတွာ သရွွာန် သွေ သွေ ကရ္မ္မဏိ နိယောဇယတိ; အပရံ ဒေါ်ဝါရိကံ ဇာဂရိတုံ သမာဒိၑျ ယာတိ, တဒွန် နရပုတြး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

34 યદ્વત્ કશ્ચિત્ પુમાન્ સ્વનિવેશનાદ્ દૂરદેશં પ્રતિ યાત્રાકરણકાલે દાસેષુ સ્વકાર્ય્યસ્ય ભારમર્પયિત્વા સર્વ્વાન્ સ્વે સ્વે કર્મ્મણિ નિયોજયતિ; અપરં દૌવારિકં જાગરિતું સમાદિશ્ય યાતિ, તદ્વન્ નરપુત્રઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 13:34
17 अन्तरसन्दर्भाः  

ahaM tubhyaM svargIyarAjyasya kunjjikAM dAsyAmi, tEna yat kinjcana tvaM pRthivyAM bhaMtsyasi tatsvargE bhaMtsyatE, yacca kinjcana mahyAM mOkSyasi tat svargE mOkSyatE|


dauvArikastasmai dvAraM mOcayati mESagaNazca tasya vAkyaM zRNOti sa nijAn mESAn svasvanAmnAhUya bahiH kRtvA nayati|


EtasmAd yuSmAkaM rAjakaradAnamapyucitaM yasmAd yE karaM gRhlanti ta Izvarasya kigkarA bhUtvA satatam Etasmin karmmaNi niviSTAstiSThanti|


atO hE mama priyabhrAtaraH; yUyaM susthirA nizcalAzca bhavata prabhOH sEvAyAM yuSmAkaM parizramO niSphalO na bhaviSyatIti jnjAtvA prabhOH kAryyE sadA tatparA bhavata|


yatO vayaM prabhutaH svargAdhikArarUpaM phalaM lapsyAmaha iti yUyaM jAnItha yasmAd yUyaM prabhOH khrISTasya dAsA bhavatha|


aparanjca hE adhipatayaH, yUyaM dAsAn prati nyAyyaM yathArthanjcAcaraNaM kurudhvaM yuSmAkamapyEkO'dhipatiH svargE vidyata iti jAnIta|


aparanjca philAdilphiyAsthasamitE rdUtaM pratIdaM likha, yaH pavitraH satyamayazcAsti dAyUdaH kunjjikAM dhArayati ca yEna mOcitE 'paraH kO'pi na ruNaddhi ruddhE cAparaH kO'pi na mOcayati sa Eva bhASatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्