Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 13:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 mama nAmahEtOH sarvvESAM savidhE yUyaM jugupsitA bhaviSyatha, kintu yaH kazcit zESaparyyantaM dhairyyam AlambiSyatE saEva paritrAsyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 मम नामहेतोः सर्व्वेषां सविधे यूयं जुगुप्सिता भविष्यथ, किन्तु यः कश्चित् शेषपर्य्यन्तं धैर्य्यम् आलम्बिष्यते सएव परित्रास्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 মম নামহেতোঃ সৰ্ৱ্ৱেষাং সৱিধে যূযং জুগুপ্সিতা ভৱিষ্যথ, কিন্তু যঃ কশ্চিৎ শেষপৰ্য্যন্তং ধৈৰ্য্যম্ আলম্বিষ্যতে সএৱ পৰিত্ৰাস্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 মম নামহেতোঃ সর্ৱ্ৱেষাং সৱিধে যূযং জুগুপ্সিতা ভৱিষ্যথ, কিন্তু যঃ কশ্চিৎ শেষপর্য্যন্তং ধৈর্য্যম্ আলম্বিষ্যতে সএৱ পরিত্রাস্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 မမ နာမဟေတေား သရွွေၐာံ သဝိဓေ ယူယံ ဇုဂုပ္သိတာ ဘဝိၐျထ, ကိန္တု ယး ကၑ္စိတ် ၑေၐပရျျန္တံ ဓဲရျျမ် အာလမ္ဗိၐျတေ သဧဝ ပရိတြာသျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 મમ નામહેતોઃ સર્વ્વેષાં સવિધે યૂયં જુગુપ્સિતા ભવિષ્યથ, કિન્તુ યઃ કશ્ચિત્ શેષપર્ય્યન્તં ધૈર્ય્યમ્ આલમ્બિષ્યતે સએવ પરિત્રાસ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 13:13
19 अन्तरसन्दर्भाः  

mannamahEtOH sarvvE janA yuSmAn RृtIyiSyantE, kintu yaH zESaM yAvad dhairyyaM ghRtvA sthAsyati, sa trAyiSyatE|


kintu yaH kazcit zESaM yAvad dhairyyamAzrayatE, saEva paritrAyiSyatE|


tadAnIM lOkA duHkhaM bhOjayituM yuSmAn parakarESu samarpayiSyanti haniSyanti ca, tathA mama nAmakAraNAd yUyaM sarvvadEzIyamanujAnAM samIpE ghRNArhA bhaviSyatha|


tadA bhrAtA bhrAtaraM pitA putraM ghAtanArthaM parahastESu samarpayiSyatE, tathA patyAni mAtApitrO rvipakSatayA tau ghAtayiSyanti|


mama nAmnaH kAraNAt sarvvai rmanuSyai ryUyam RtIyiSyadhvE|


yadA lOkA manuSyasUnO rnAmahEtO ryuSmAn RृtIyiSyantE pRthak kRtvA nindiSyanti, adhamAniva yuSmAn svasamIpAd dUrIkariSyanti ca tadA yUyaM dhanyAH|


kintu tE mama nAmakAraNAd yuSmAn prati tAdRzaM vyavahariSyanti yatO yO mAM prEritavAn taM tE na jAnanti|


tavOpadEzaM tEbhyO'dadAM jagatA saha yathA mama sambandhO nAsti tathA jajatA saha tESAmapi sambandhAbhAvAj jagatO lOkAstAn RtIyantE|


vastutastu yE janA dhairyyaM dhRtvA satkarmma kurvvantO mahimA satkArO'maratvanjcaitAni mRgayantE tEbhyO'nantAyu rdAsyati|


satkarmmakaraNE'smAbhirazrAntai rbhavitavyaM yatO'klAntaustiSThadbhirasmAbhirupayuktasamayE tat phalAni lapsyantE|


kintu vayaM vinAzajanikAM dharmmAt nivRttiM na kurvvANA AtmanaH paritrANAya vizvAsaM kurvvAmahEे|


yatO vayaM khrISTasyAMzinO jAtAH kintu prathamavizvAsasya dRPhatvam asmAbhiH zESaM yAvad amOghaM dhArayitavyaM|


yO janaH parIkSAM sahatE sa Eva dhanyaH, yataH parIkSitatvaM prApya sa prabhunA svaprEmakAribhyaH pratijnjAtaM jIvanamukuTaM lapsyatE|


hE mama bhrAtaraH, saMsArO yadi yuSmAn dvESTi tarhi tad AzcaryyaM na manyadhvaM|


tvayA yO yaH klEzaH sOPhavyastasmAt mA bhaiSIH pazya zayatAnO yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSEpsyati daza dinAni yAvat klEzO yuSmAsu varttiSyatE ca| tvaM mRtyuparyyantaM vizvAsyO bhava tEnAhaM jIvanakirITaM tubhyaM dAsyAmi|


tvaM mama sahiSNutAsUcakaM vAkyaM rakSitavAnasi tatkAraNAt pRthivInivAsinAM parIkSArthaM kRtsnaM jagad yEnAgAmiparIkSAdinEnAkramiSyatE tasmAd ahamapi tvAM rakSiSyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्