Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 13:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tadA bhrAtA bhrAtaraM pitA putraM ghAtanArthaM parahastESu samarpayiSyatE, tathA patyAni mAtApitrO rvipakSatayA tau ghAtayiSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 तदा भ्राता भ्रातरं पिता पुत्रं घातनार्थं परहस्तेषु समर्पयिष्यते, तथा पत्यानि मातापित्रो र्विपक्षतया तौ घातयिष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তদা ভ্ৰাতা ভ্ৰাতৰং পিতা পুত্ৰং ঘাতনাৰ্থং পৰহস্তেষু সমৰ্পযিষ্যতে, তথা পত্যানি মাতাপিত্ৰো ৰ্ৱিপক্ষতযা তৌ ঘাতযিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তদা ভ্রাতা ভ্রাতরং পিতা পুত্রং ঘাতনার্থং পরহস্তেষু সমর্পযিষ্যতে, তথা পত্যানি মাতাপিত্রো র্ৱিপক্ষতযা তৌ ঘাতযিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တဒါ ဘြာတာ ဘြာတရံ ပိတာ ပုတြံ ဃာတနာရ္ထံ ပရဟသ္တေၐု သမရ္ပယိၐျတေ, တထာ ပတျာနိ မာတာပိတြော ရွိပက္ၐတယာ တော် ဃာတယိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 તદા ભ્રાતા ભ્રાતરં પિતા પુત્રં ઘાતનાર્થં પરહસ્તેષુ સમર્પયિષ્યતે, તથા પત્યાનિ માતાપિત્રો ર્વિપક્ષતયા તૌ ઘાતયિષ્યન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 13:12
8 अन्तरसन्दर्भाः  

sahajaH sahajaM tAtaH sutanjca mRtau samarpayiSyati, apatyAgi svasvapitrOे rvipakSIbhUya tau ghAtayiSyanti|


bahuSu vighnaM prAptavatsu parasparam RृtIyAM kRtavatsu ca EkO'paraM parakarESu samarpayiSyati|


kintu yadA tE yuSmAn dhRtvA samarpayiSyanti tadA yUyaM yadyad uttaraM dAsyatha, tadagra tasya vivEcanaM mA kuruta tadarthaM kinjcidapi mA cintayata ca, tadAnIM yuSmAkaM manaHsu yadyad vAkyam upasthApayiSyatE tadEva vadiSyatha, yatO yUyaM na tadvaktAraH kintu pavitra AtmA tasya vaktA|


mama nAmahEtOH sarvvESAM savidhE yUyaM jugupsitA bhaviSyatha, kintu yaH kazcit zESaparyyantaM dhairyyam AlambiSyatE saEva paritrAsyatE|


kinjca yUyaM pitrA mAtrA bhrAtrA bandhunA jnjAtyA kuTumbEna ca parakarESu samarpayiSyadhvE; tatastE yuSmAkaM kanjcana kanjcana ghAtayiSyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्