Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 12:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 Etarhi EkOdhyApaka Etya tESAmitthaM vicAraM zuzrAva; yIzustESAM vAkyasya saduttaraM dattavAn iti budvvA taM pRSTavAn sarvvAsAm AjnjAnAM kA zrESThA? tatO yIzuH pratyuvAca,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 एतर्हि एकोध्यापक एत्य तेषामित्थं विचारं शुश्राव; यीशुस्तेषां वाक्यस्य सदुत्तरं दत्तवान् इति बुद्व्वा तं पृष्टवान् सर्व्वासाम् आज्ञानां का श्रेष्ठा? ततो यीशुः प्रत्युवाच,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 এতৰ্হি একোধ্যাপক এত্য তেষামিত্থং ৱিচাৰং শুশ্ৰাৱ; যীশুস্তেষাং ৱাক্যস্য সদুত্তৰং দত্তৱান্ ইতি বুদ্ৱ্ৱা তং পৃষ্টৱান্ সৰ্ৱ্ৱাসাম্ আজ্ঞানাং কা শ্ৰেষ্ঠা? ততো যীশুঃ প্ৰত্যুৱাচ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 এতর্হি একোধ্যাপক এত্য তেষামিত্থং ৱিচারং শুশ্রাৱ; যীশুস্তেষাং ৱাক্যস্য সদুত্তরং দত্তৱান্ ইতি বুদ্ৱ্ৱা তং পৃষ্টৱান্ সর্ৱ্ৱাসাম্ আজ্ঞানাং কা শ্রেষ্ঠা? ততো যীশুঃ প্রত্যুৱাচ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ဧတရှိ ဧကောဓျာပက ဧတျ တေၐာမိတ္ထံ ဝိစာရံ ၑုၑြာဝ; ယီၑုသ္တေၐာံ ဝါကျသျ သဒုတ္တရံ ဒတ္တဝါန် ဣတိ ဗုဒွွာ တံ ပၖၐ္ဋဝါန် သရွွာသာမ် အာဇ္ဉာနာံ ကာ ၑြေၐ္ဌာ? တတော ယီၑုး ပြတျုဝါစ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 એતર્હિ એકોધ્યાપક એત્ય તેષામિત્થં વિચારં શુશ્રાવ; યીશુસ્તેષાં વાક્યસ્ય સદુત્તરં દત્તવાન્ ઇતિ બુદ્વ્વા તં પૃષ્ટવાન્ સર્વ્વાસામ્ આજ્ઞાનાં કા શ્રેષ્ઠા? તતો યીશુઃ પ્રત્યુવાચ,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:28
8 अन्तरसन्दर्भाः  

tadA sa pRSTavAn, kAH kA AjnjAH? tatO yIzuH kathitavAn, naraM mA hanyAH, paradArAn mA gacchEH, mA cOrayEH, mRSAsAkSyaM mA dadyAH,


hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM pOdinAyAH sitacchatrAyA jIrakasya ca dazamAMzAn dattha, kintu vyavasthAyA gurutarAn nyAyadayAvizvAsAn parityajatha; imE yuSmAbhirAcaraNIyA amI ca na laMghanIyAH|


tasmAt yO jana EtAsAm AjnjAnAm atikSudrAm EkAjnjAmapI laMghatE manujAMnjca tathaiva zikSayati, sa svargIyarAjyE sarvvEbhyaH kSudratvEna vikhyAsyatE, kintu yO janastAM pAlayati, tathaiva zikSayati ca, sa svargIyarAjyE pradhAnatvEna vikhyAsyatE|


anantaraM sa ziSyasamIpamEtya tESAM catuHpArzvE taiH saha bahujanAn vivadamAnAn adhyApakAMzca dRSTavAn;


kintu hanta phirUzigaNA yUyaM nyAyam IzvarE prEma ca parityajya pOdinAyA arudAdInAM sarvvESAM zAkAnAnjca dazamAMzAn dattha kintu prathamaM pAlayitvA zESasyAlagghanaM yuSmAkam ucitamAsIt|


iti zrutvA kiyantOdhyApakA UcuH, hE upadEzaka bhavAn bhadraM pratyuktavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्