Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 11:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 ataEva tE yIzuM pratyavAdiSu rvayaM tad vaktuM na zaknumaH| yIzuruvAca, tarhi yEnAdEzEna karmmANyEtAni karOmi, ahamapi yuSmabhyaM tanna kathayiSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 अतएव ते यीशुं प्रत्यवादिषु र्वयं तद् वक्तुं न शक्नुमः। यीशुरुवाच, तर्हि येनादेशेन कर्म्माण्येतानि करोमि, अहमपि युष्मभ्यं तन्न कथयिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 অতএৱ তে যীশুং প্ৰত্যৱাদিষু ৰ্ৱযং তদ্ ৱক্তুং ন শক্নুমঃ| যীশুৰুৱাচ, তৰ্হি যেনাদেশেন কৰ্ম্মাণ্যেতানি কৰোমি, অহমপি যুষ্মভ্যং তন্ন কথযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 অতএৱ তে যীশুং প্রত্যৱাদিষু র্ৱযং তদ্ ৱক্তুং ন শক্নুমঃ| যীশুরুৱাচ, তর্হি যেনাদেশেন কর্ম্মাণ্যেতানি করোমি, অহমপি যুষ্মভ্যং তন্ন কথযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 အတဧဝ တေ ယီၑုံ ပြတျဝါဒိၐု ရွယံ တဒ် ဝက္တုံ န ၑက္နုမး၊ ယီၑုရုဝါစ, တရှိ ယေနာဒေၑေန ကရ္မ္မာဏျေတာနိ ကရောမိ, အဟမပိ ယုၐ္မဘျံ တန္န ကထယိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

33 અતએવ તે યીશું પ્રત્યવાદિષુ ર્વયં તદ્ વક્તું ન શક્નુમઃ| યીશુરુવાચ, તર્હિ યેનાદેશેન કર્મ્માણ્યેતાનિ કરોમિ, અહમપિ યુષ્મભ્યં તન્ન કથયિષ્યામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 11:33
26 अन्तरसन्दर्भाः  

tE tiSThantu, tE andhamanujAnAm andhamArgadarzakA Eva; yadyandhO'ndhaM panthAnaM darzayati, tarhyubhau garttE patataH|


EtatkAlasya duSTO vyabhicArI ca vaMzO lakSma gavESayati, kintu yUnasO bhaviSyadvAdinO lakSma vinAnyat kimapi lakSma tAn na darzayiyyatE| tadAnIM sa tAn vihAya pratasthE|


tasmAt tE yIzuM pratyavadan, tad vayaM na vidmaH| tadA sa tAnuktavAn, tarhi kEna sAmarathyEna karmmANyEtAnyahaM karOmi, tadapyahaM yuSmAn na vakSyAmi|


mAnavAd abhavaditi cEd vadAmastarhi lOkEbhyO bhayamasti yatO hEtOH sarvvE yOhanaM satyaM bhaviSyadvAdinaM manyantE|


anantaraM yIzu rdRSTAntEna tEbhyaH kathayitumArEbhE, kazcidEkO drAkSAkSEtraM vidhAya taccaturdikSu vAraNIM kRtvA tanmadhyE drAkSApESaNakuNPam akhanat, tathA tasya gaPamapi nirmmitavAn tatastatkSEtraM kRSIvalESu samarpya dUradEzaM jagAma|


yIzuH pratyaktavAn tvamisrAyElO gururbhUtvApi kimEtAM kathAM na vEtsi?


tataH sOvAdId EkakRtvOkathayaM yUyaM na zRNutha tarhi kutaH punaH zrOtum icchatha? yUyamapi kiM tasya ziSyA bhavitum icchatha?


tE svESAM manaHsvIzvarAya sthAnaM dAtum anicchukAstatO hEtOrIzvarastAn prati duSTamanaskatvam avihitakriyatvanjca dattavAn|


tacca na dUrIbhavati yataH khrISTEnaiva tat lupyatE| mUsasaH zAstrasya pAThasamayE'dyApi tESAM manAMsi tEnAvaraNEna pracchAdyantE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्