Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tadanantaraM sa gAlIlIyasamudrasya tIrE gacchan zimOn tasya bhrAtA andriyanAmA ca imau dvau janau matsyadhAriNau sAgaramadhyE jAlaM prakSipantau dRSTvA tAvavadat,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 तदनन्तरं स गालीलीयसमुद्रस्य तीरे गच्छन् शिमोन् तस्य भ्राता अन्द्रियनामा च इमौ द्वौ जनौ मत्स्यधारिणौ सागरमध्ये जालं प्रक्षिपन्तौ दृष्ट्वा ताववदत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 তদনন্তৰং স গালীলীযসমুদ্ৰস্য তীৰে গচ্ছন্ শিমোন্ তস্য ভ্ৰাতা অন্দ্ৰিযনামা চ ইমৌ দ্ৱৌ জনৌ মৎস্যধাৰিণৌ সাগৰমধ্যে জালং প্ৰক্ষিপন্তৌ দৃষ্ট্ৱা তাৱৱদৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 তদনন্তরং স গালীলীযসমুদ্রস্য তীরে গচ্ছন্ শিমোন্ তস্য ভ্রাতা অন্দ্রিযনামা চ ইমৌ দ্ৱৌ জনৌ মৎস্যধারিণৌ সাগরমধ্যে জালং প্রক্ষিপন্তৌ দৃষ্ট্ৱা তাৱৱদৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တဒနန္တရံ သ ဂါလီလီယသမုဒြသျ တီရေ ဂစ္ဆန် ၑိမောန် တသျ ဘြာတာ အန္ဒြိယနာမာ စ ဣမော် ဒွေါ် ဇနော် မတ္သျဓာရိဏော် သာဂရမဓျေ ဇာလံ ပြက္ၐိပန္တော် ဒၖၐ္ဋွာ တာဝဝဒတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 તદનન્તરં સ ગાલીલીયસમુદ્રસ્ય તીરે ગચ્છન્ શિમોન્ તસ્ય ભ્રાતા અન્દ્રિયનામા ચ ઇમૌ દ્વૌ જનૌ મત્સ્યધારિણૌ સાગરમધ્યે જાલં પ્રક્ષિપન્તૌ દૃષ્ટ્વા તાવવદત્,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:16
11 अन्तरसन्दर्भाः  

tESAM dvAdazaprESyANAM nAmAnyEtAni| prathamaM zimOn yaM pitaraM vadanti, tataH paraM tasya sahaja AndriyaH, sivadiyasya putrO yAkUb


mathI thOmA ca AlphIyaputrO yAkUb thaddIyaH kinAnIyaH zimOn yastaM parahastESvarpayiSyati sa ISkariyOtIyayihUdAzca|


pitaranAmnA khyAtaH zimOn tasya bhrAtA Andriyazca yAkUb yOhan ca philip barthalamayazca


tataH philipO gatvA Andriyam avadat pazcAd Andriyaphilipau yIzavE vArttAm akathayatAM|


zimOn pitarasya bhrAtA AndriyAkhyaH ziSyANAmEkO vyAhRtavAn


nagaraM pravizya pitarO yAkUb yOhan AndriyaH philipaH thOmA barthajamayO mathirAlphIyaputrO yAkUb udyOgAी zimOn yAkUbO bhrAtA yihUdA EtE sarvvE yatra sthAnE pravasanti tasmin uparitanaprakOSThE prAvizan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्