Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:52 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

52 tasmAt tE gatvA tasya prayOjanIyadravyANi saMgrahItuM zOmirONIyAnAM grAmaM pravivizuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

52 तस्मात् ते गत्वा तस्य प्रयोजनीयद्रव्याणि संग्रहीतुं शोमिरोणीयानां ग्रामं प्रविविशुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

52 তস্মাৎ তে গৎৱা তস্য প্ৰযোজনীযদ্ৰৱ্যাণি সংগ্ৰহীতুং শোমিৰোণীযানাং গ্ৰামং প্ৰৱিৱিশুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

52 তস্মাৎ তে গৎৱা তস্য প্রযোজনীযদ্রৱ্যাণি সংগ্রহীতুং শোমিরোণীযানাং গ্রামং প্রৱিৱিশুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

52 တသ္မာတ် တေ ဂတွာ တသျ ပြယောဇနီယဒြဝျာဏိ သံဂြဟီတုံ ၑောမိရောဏီယာနာံ ဂြာမံ ပြဝိဝိၑုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

52 તસ્માત્ તે ગત્વા તસ્ય પ્રયોજનીયદ્રવ્યાણિ સંગ્રહીતું શોમિરોણીયાનાં ગ્રામં પ્રવિવિશુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:52
13 अन्तरसन्दर्भाः  

EtAn dvAdazaziSyAn yIzuH prESayan ityAjnjApayat, yUyam anyadEzIyAnAM padavIM zEmirONIyAnAM kimapi nagaranjca na pravizyE


tataH paraM prabhuraparAn saptatiziSyAn niyujya svayaM yAni nagarANi yAni sthAnAni ca gamiSyati tAni nagarANi tAni sthAnAni ca prati dvau dvau janau prahitavAn|


kintvEkaH zOmirONIyO gacchan tatsthAnaM prApya taM dRSTvAdayata|


sa yirUzAlami yAtrAM kurvvan zOmirONgAlIlpradEzamadhyEna gacchati,


pazya svakIyadUtantu tavAgra prESayAmyahaM| gatvA tvadIyamArgantu sa hi pariSkariSyati| yadarthE lipiriyam AstE sa Eva yOhan|


tataH zOmirONapradEzasya madyEna tEna gantavyE sati


yAkUb nijaputrAya yUSaphE yAM bhUmim adadAt tatsamIpasthAyi zOmirONapradEzasya sukhAr nAmnA vikhyAtasya nagarasya sannidhAvupAsthAt|


yIzuH zOmirONIyAM tAM yOSitam vyAhArSIt mahyaM kinjcit pAnIyaM pAtuM dEhi| kintu zOmirONIyaiH sAkaM yihUdIyalOkA na vyavAharan tasmAddhEtOH sAkathayat zOmirONIyA yOSitadahaM tvaM yihUdIyOsi kathaM mattaH pAnIyaM pAtum icchasi?


tadA yihUdIyAH pratyavAdiSuH tvamEkaH zOmirONIyO bhUtagrastazca vayaM kimidaM bhadraM nAvAdiSma?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्