Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:44 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 kathEyaM yuSmAkaM karNESu pravizatu, manuSyaputrO manuSyANAM karESu samarpayiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 कथेयं युष्माकं कर्णेषु प्रविशतु, मनुष्यपुत्रो मनुष्याणां करेषु समर्पयिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 কথেযং যুষ্মাকং কৰ্ণেষু প্ৰৱিশতু, মনুষ্যপুত্ৰো মনুষ্যাণাং কৰেষু সমৰ্পযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 কথেযং যুষ্মাকং কর্ণেষু প্রৱিশতু, মনুষ্যপুত্রো মনুষ্যাণাং করেষু সমর্পযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 ကထေယံ ယုၐ္မာကံ ကရ္ဏေၐု ပြဝိၑတု, မနုၐျပုတြော မနုၐျာဏာံ ကရေၐု သမရ္ပယိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

44 કથેયં યુષ્માકં કર્ણેષુ પ્રવિશતુ, મનુષ્યપુત્રો મનુષ્યાણાં કરેષુ સમર્પયિષ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:44
26 अन्तरसन्दर्भाः  

anyanjca yirUzAlamnagaraM gatvA prAcInalOkEbhyaH pradhAnayAjakEbhya upAdhyAyEbhyazca bahuduHkhabhOgastai rhatatvaM tRtIyadinE punarutthAnanjca mamAvazyakam EtAH kathA yIzustatkAlamArabhya ziSyAn jnjApayitum ArabdhavAn|


yuSmAbhi rjnjAtaM dinadvayAt paraM nistAramaha upasthAsyati, tatra manujasutaH kruzEna hantuM parakarESu samarpiSyatE|


manuSyaputrENAvazyaM bahavO yAtanA bhOktavyAH prAcInalOkaiH pradhAnayAjakairadhyApakaizca sa ninditaH san ghAtayiSyatE tRtIyadinE utthAsyati ca, yIzuH ziSyAnupadESTumArabhya kathAmimAM spaSTamAcaSTa|


aparanjca sa ziSyAnupadizan babhASE, naraputrO narahastESu samarpayiSyatE tE ca taM haniSyanti taistasmin hatE tRtIyadinE sa utthAsyatIti|


tasmAt zrOtArO manaHsu sthApayitvA kathayAmbabhUvuH kIdRzOyaM bAlO bhaviSyati? atha paramEzvarastasya sahAyObhUt|


anantaraM sa dvAdazaziSyAnAhUya babhASE, pazyata vayaM yirUzAlamnagaraM yAmaH, tasmAt manuSyaputrE bhaviSyadvAdibhiruktaM yadasti tadanurUpaM taM prati ghaTiSyatE;


kintu mariyam EtatsarvvaghaTanAnAM tAtparyyaM vivicya manasi sthApayAmAsa|


tataH paraM sa tAbhyAM saha nAsarataM gatvA tayOrvazIbhUtastasthau kintu sarvvA EtAH kathAstasya mAtA manasi sthApayAmAsa|


kathayAmAsa ca mUsAvyavasthAyAM bhaviSyadvAdinAM granthESu gItapustakE ca mayi yAni sarvvANi vacanAni likhitAni tadanurUpANi ghaTiSyantE yuSmAbhiH sArddhaM sthitvAhaM yadEtadvAkyam avadaM tadidAnIM pratyakSamabhUt|


sa punaruvAca, manuSyaputrENa vahuyAtanA bhOktavyAH prAcInalOkaiH pradhAnayAjakairadhyApakaizca sOvajnjAya hantavyaH kintu tRtIyadivasE zmazAnAt tEnOtthAtavyam|


tatO yIzuH pratyavAdId idAnIM kiM yUyaM vizvasitha?


atO hEtAH samayE samupasthitE yathA mama kathA yuSmAkaM manaHsuH samupatiSThati tadarthaM yuSmAbhyam EtAM kathAM kathayAmi yuSmAbhiH sArddham ahaM tiSThan prathamaM tAM yuSmabhyaM nAkathayaM|


tadA yIzuH pratyavadad IzvarENAdattaM mamOpari tava kimapyadhipatitvaM na vidyatE, tathApi yO janO mAM tava hastE samArpayat tasya mahApAtakaM jAtam|


tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusArENa mRtyau samarpitE sati yUyaM taM dhRtvA duSTalOkAnAM hastaiH kruzE vidhitvAhata|


atO vayaM yad bhramasrOtasA nApanIyAmahE tadarthamasmAbhi ryadyad azrAvi tasmin manAMsi nidhAtavyAni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्