Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 yatO yaH kazcit svaprANAn rirakSiSati sa tAn hArayiSyati, yaH kazcin madarthaM prANAn hArayiSyati sa tAn rakSiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 यतो यः कश्चित् स्वप्राणान् रिरक्षिषति स तान् हारयिष्यति, यः कश्चिन् मदर्थं प्राणान् हारयिष्यति स तान् रक्षिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 যতো যঃ কশ্চিৎ স্ৱপ্ৰাণান্ ৰিৰক্ষিষতি স তান্ হাৰযিষ্যতি, যঃ কশ্চিন্ মদৰ্থং প্ৰাণান্ হাৰযিষ্যতি স তান্ ৰক্ষিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 যতো যঃ কশ্চিৎ স্ৱপ্রাণান্ রিরক্ষিষতি স তান্ হারযিষ্যতি, যঃ কশ্চিন্ মদর্থং প্রাণান্ হারযিষ্যতি স তান্ রক্ষিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ယတော ယး ကၑ္စိတ် သွပြာဏာန် ရိရက္ၐိၐတိ သ တာန် ဟာရယိၐျတိ, ယး ကၑ္စိန် မဒရ္ထံ ပြာဏာန် ဟာရယိၐျတိ သ တာန် ရက္ၐိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 યતો યઃ કશ્ચિત્ સ્વપ્રાણાન્ રિરક્ષિષતિ સ તાન્ હારયિષ્યતિ, યઃ કશ્ચિન્ મદર્થં પ્રાણાન્ હારયિષ્યતિ સ તાન્ રક્ષિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:24
8 अन्तरसन्दर्भाः  

yaH svaprANAnavati, sa tAn hArayiSyatE, yastu matkRtE svaprANAn hArayati, sa tAnavati|


yaH prANAn rakSituM cESTiSyatE sa prANAn hArayiSyati yastu prANAn hArayiSyati saEva prANAn rakSiSyati|


yO janEा nijaprANAn priyAn jAnAti sa tAn hArayiSyati kintu yEा jana ihalOkE nijaprANAn apriyAn jAnAti sEाnantAyuH prAptuM tAn rakSiSyati|


yOSitaH punarutthAnEna mRtAn AtmajAn lEbhirEे, aparE ca zrESThOtthAnasya prAptErAzayA rakSAm agRhItvA tAPanEna mRtavantaH|


mESavatsasya raktEna svasAkSyavacanEna ca| tE tu nirjitavantastaM na ca snEham akurvvata| prANOSvapi svakIyESu maraNasyaiva sagkaTE|


tvayA yO yaH klEzaH sOPhavyastasmAt mA bhaiSIH pazya zayatAnO yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSEpsyati daza dinAni yAvat klEzO yuSmAsu varttiSyatE ca| tvaM mRtyuparyyantaM vizvAsyO bhava tEnAhaM jIvanakirITaM tubhyaM dAsyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्