Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tataH kiM vRttam EtaddarzanArthaM lOkA nirgatya yIzOH samIpaM yayuH, taM mAnuSaM tyaktabhUtaM parihitavastraM svasthamAnuSavad yIzOzcaraNasannidhau sUpavizantaM vilOkya bibhyuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 ततः किं वृत्तम् एतद्दर्शनार्थं लोका निर्गत्य यीशोः समीपं ययुः, तं मानुषं त्यक्तभूतं परिहितवस्त्रं स्वस्थमानुषवद् यीशोश्चरणसन्निधौ सूपविशन्तं विलोक्य बिभ्युः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 ততঃ কিং ৱৃত্তম্ এতদ্দৰ্শনাৰ্থং লোকা নিৰ্গত্য যীশোঃ সমীপং যযুঃ, তং মানুষং ত্যক্তভূতং পৰিহিতৱস্ত্ৰং স্ৱস্থমানুষৱদ্ যীশোশ্চৰণসন্নিধৌ সূপৱিশন্তং ৱিলোক্য বিভ্যুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 ততঃ কিং ৱৃত্তম্ এতদ্দর্শনার্থং লোকা নির্গত্য যীশোঃ সমীপং যযুঃ, তং মানুষং ত্যক্তভূতং পরিহিতৱস্ত্রং স্ৱস্থমানুষৱদ্ যীশোশ্চরণসন্নিধৌ সূপৱিশন্তং ৱিলোক্য বিভ্যুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တတး ကိံ ဝၖတ္တမ် ဧတဒ္ဒရ္ၑနာရ္ထံ လောကာ နိရ္ဂတျ ယီၑေား သမီပံ ယယုး, တံ မာနုၐံ တျက္တဘူတံ ပရိဟိတဝသ္တြံ သွသ္ထမာနုၐဝဒ် ယီၑောၑ္စရဏသန္နိဓော် သူပဝိၑန္တံ ဝိလောကျ ဗိဘျုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 તતઃ કિં વૃત્તમ્ એતદ્દર્શનાર્થં લોકા નિર્ગત્ય યીશોઃ સમીપં યયુઃ, તં માનુષં ત્યક્તભૂતં પરિહિતવસ્ત્રં સ્વસ્થમાનુષવદ્ યીશોશ્ચરણસન્નિધૌ સૂપવિશન્તં વિલોક્ય બિભ્યુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:35
13 अन्तरसन्दर्भाः  

tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|


yIzOH sannidhiM gatvA taM bhUtagrastam arthAd bAhinIbhUtagrastaM naraM savastraM sacEtanaM samupaviSTanjca dRृSTvA bibhyuH|


tasmAt mariyam nAmadhEyA tasyA bhaginI yIzOH padasamIpa uvavizya tasyOpadEzakathAM zrOtumArEbhE|


zESE sa manasi cEtanAM prApya kathayAmAsa, hA mama pituH samIpE kati kati vEtanabhujO dAsA yathESTaM tatOdhikanjca bhakSyaM prApnuvanti kintvahaM kSudhA mumUrSuH|


atha dinatrayAt paraM paNPitAnAM madhyE tESAM kathAH zRNvan tattvaM pRcchaMzca mandirE samupaviSTaH sa tAbhyAM dRSTaH|


bahutithakAlaM bhUtagrasta EkO mAnuSaH purAdAgatya taM sAkSAccakAra| sa manuSO vAsO na paridadhat gRhE ca na vasan kEvalaM zmazAnam adhyuvAsa|


tad dRSTvA zUkararakSakAH palAyamAnA nagaraM grAmanjca gatvA tatsarvvavRttAntaM kathayAmAsuH|


pazcAt sO'kathayad ahaM yihUdIya iti nizcayaH kilikiyAdEzasya tArSanagaraM mama janmabhUmiH,EtannagarIyasya gamilIyElanAmnO'dhyApakasya ziSyO bhUtvA pUrvvapuruSANAM vidhivyavasthAnusArENa sampUrNarUpENa zikSitO'bhavam idAnIntanA yUyaM yAdRzA bhavatha tAdRzO'hamapIzvarasEvAyAm udyOgI jAtaH|


yaH pApAcAraM karOti sa zayatAnAt jAtO yataH zayatAna AditaH pApAcArI zayatAnasya karmmaNAM lOpArthamEvEzvarasya putraH prAkAzata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्