Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 tataH paraM bhUtAstaM mAnuSaM vihAya varAhavrajam AzizriyuH varAhavrajAzca tatkSaNAt kaTakEna dhAvantO hradE prANAn vijRhuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 ततः परं भूतास्तं मानुषं विहाय वराहव्रजम् आशिश्रियुः वराहव्रजाश्च तत्क्षणात् कटकेन धावन्तो ह्रदे प्राणान् विजृहुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 ততঃ পৰং ভূতাস্তং মানুষং ৱিহায ৱৰাহৱ্ৰজম্ আশিশ্ৰিযুঃ ৱৰাহৱ্ৰজাশ্চ তৎক্ষণাৎ কটকেন ধাৱন্তো হ্ৰদে প্ৰাণান্ ৱিজৃহুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 ততঃ পরং ভূতাস্তং মানুষং ৱিহায ৱরাহৱ্রজম্ আশিশ্রিযুঃ ৱরাহৱ্রজাশ্চ তৎক্ষণাৎ কটকেন ধাৱন্তো হ্রদে প্রাণান্ ৱিজৃহুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 တတး ပရံ ဘူတာသ္တံ မာနုၐံ ဝိဟာယ ဝရာဟဝြဇမ် အာၑိၑြိယုး ဝရာဟဝြဇာၑ္စ တတ္က္ၐဏာတ် ကဋကေန ဓာဝန္တော ဟြဒေ ပြာဏာန် ဝိဇၖဟုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

33 તતઃ પરં ભૂતાસ્તં માનુષં વિહાય વરાહવ્રજમ્ આશિશ્રિયુઃ વરાહવ્રજાશ્ચ તત્ક્ષણાત્ કટકેન ધાવન્તો હ્રદે પ્રાણાન્ વિજૃહુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:33
8 अन्तरसन्दर्भाः  

tadA yIzuravadat yAtaM, anantaraM tau yadA manujau vihAya varAhAn Azritavantau, tadA tE sarvvE varAhA uccasthAnAt mahAjavEna dhAvantaH sAgarIyatOyE majjantO mamruH|


anantaraM yIzurEkadA ginESarathdasya tIra uttiSThati, tadA lOkA IzvarIyakathAM zrOtuM tadupari prapatitAH|


tadA parvvatOpari varAhavrajazcarati tasmAd bhUtA vinayEna prOcuH, amuM varAhavrajam Azrayitum asmAn anujAnIhi; tataH sOnujajnjau|


tad dRSTvA zUkararakSakAH palAyamAnA nagaraM grAmanjca gatvA tatsarvvavRttAntaM kathayAmAsuH|


yUyaM zaitAn pituH santAnA EtasmAd yuSmAkaM piturabhilASaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya lEzOpi nAsti kAraNAdataH sa satyatAyAM nAtiSThat sa yadA mRSA kathayati tadA nijasvabhAvAnusArENaiva kathayati yatO sa mRSAbhASI mRSOtpAdakazca|


yUyaM prabuddhA jAgratazca tiSThata yatO yuSmAkaM prativAdI yaH zayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiSyAmIti mRgayatE,


tESAM rAjA ca rasAtalasya dUtastasya nAma ibrIyabhASayA abaddOn yUnAnIyabhASayA ca apalluyOn arthatO vinAzaka iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्