Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 6:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 anantaram anyavizrAmavArE sa bhajanagEhaM pravizya samupadizati| tadA tatsthAnE zuSkadakSiNakara EkaH pumAn upatasthivAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अनन्तरम् अन्यविश्रामवारे स भजनगेहं प्रविश्य समुपदिशति। तदा तत्स्थाने शुष्कदक्षिणकर एकः पुमान् उपतस्थिवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অনন্তৰম্ অন্যৱিশ্ৰামৱাৰে স ভজনগেহং প্ৰৱিশ্য সমুপদিশতি| তদা তৎস্থানে শুষ্কদক্ষিণকৰ একঃ পুমান্ উপতস্থিৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অনন্তরম্ অন্যৱিশ্রামৱারে স ভজনগেহং প্রৱিশ্য সমুপদিশতি| তদা তৎস্থানে শুষ্কদক্ষিণকর একঃ পুমান্ উপতস্থিৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အနန္တရမ် အနျဝိၑြာမဝါရေ သ ဘဇနဂေဟံ ပြဝိၑျ သမုပဒိၑတိ၊ တဒါ တတ္သ္ထာနေ ၑုၐ္ကဒက္ၐိဏကရ ဧကး ပုမာန် ဥပတသ္ထိဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 અનન્તરમ્ અન્યવિશ્રામવારે સ ભજનગેહં પ્રવિશ્ય સમુપદિશતિ| તદા તત્સ્થાને શુષ્કદક્ષિણકર એકઃ પુમાન્ ઉપતસ્થિવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 anantaram anyavizrAmavAre sa bhajanagehaM pravizya samupadizati| tadA tatsthAne zuSkadakSiNakara ekaH pumAn upatasthivAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:6
14 अन्तरसन्दर्भाः  

anantaraM bhajanabhavanE samupadizan rAjyasya susaMvAdaM pracArayan manujAnAM sarvvaprakArAn rOgAn sarvvaprakArapIPAzca zamayan yIzuH kRtsnaM gAlIldEzaM bhramitum Arabhata|


tataH sa vyavasthApakAn phirUzinazca papraccha, vizrAmavArE svAsthyaM karttavyaM na vA? tatastE kimapi na pratyUcuH|


atha sa svapAlanasthAnaM nAsaratpuramEtya vizrAmavArE svAcArAd bhajanagEhaM pravizya paThitumuttasthau|


tataH paraM yIzurgAlIlpradEzIyakapharnAhUmnagara upasthAya vizrAmavArE lOkAnupadESTum ArabdhavAn|


acaranjca parvvaNO dvitIyadinAt paraM prathamavizrAmavArE zasyakSEtrENa yIzOrgamanakAlE tasya ziSyAH kaNizaM chittvA karESu marddayitvA khAditumArEbhirE|


pazcAt sa tAnavadat manujasutO vizrAmavArasyApi prabhu rbhavati|


tasyAstESu ghaTTESu kilAlakampanam apEkSya andhakhanjcazuSkAggAdayO bahavO rOgiNaH patantastiSThanti sma|


sa pumAn IzvarAnna yataH sa vizrAmavAraM na manyatE| tatOnyE kEcit pratyavadan pApI pumAn kim EtAdRzam AzcaryyaM karmma karttuM zaknOti?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्