Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 6:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 aparanjca tvaM svacakSuुSi nAsAm adRSTvA tava bhrAtuzcakSuSi yattRNamasti tadEva kutaH pazyami?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 अपरञ्च त्वं स्वचक्षुुषि नासाम् अदृष्ट्वा तव भ्रातुश्चक्षुषि यत्तृणमस्ति तदेव कुतः पश्यमि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 অপৰঞ্চ ৎৱং স্ৱচক্ষুुষি নাসাম্ অদৃষ্ট্ৱা তৱ ভ্ৰাতুশ্চক্ষুষি যত্তৃণমস্তি তদেৱ কুতঃ পশ্যমি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 অপরঞ্চ ৎৱং স্ৱচক্ষুुষি নাসাম্ অদৃষ্ট্ৱা তৱ ভ্রাতুশ্চক্ষুষি যত্তৃণমস্তি তদেৱ কুতঃ পশ্যমি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 အပရဉ္စ တွံ သွစက္ၐုुၐိ နာသာမ် အဒၖၐ္ဋွာ တဝ ဘြာတုၑ္စက္ၐုၐိ ယတ္တၖဏမသ္တိ တဒေဝ ကုတး ပၑျမိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

41 અપરઞ્ચ ત્વં સ્વચક્ષુुષિ નાસામ્ અદૃષ્ટ્વા તવ ભ્રાતુશ્ચક્ષુષિ યત્તૃણમસ્તિ તદેવ કુતઃ પશ્યમિ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

41 aparaJca tvaM svacakSuुSi nAsAm adRSTvA tava bhrAtuzcakSuSi yattRNamasti tadeva kutaH pazyami?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:41
18 अन्तरसन्दर्भाः  

yathA yUyaM dOSIkRtA na bhavatha, tatkRtE'nyaM dOSiNaM mA kuruta|


tathA tESAM samIpE yE kSudramatsyA Asan tAnapyAdAya IzvaraguNAn saMkIrtya parivESayitum AdiSTavAn|


gurOH ziSyO na zrESThaH kintu ziSyE siddhE sati sa gurutulyO bhavituM zaknOti|


svacakSuSi yA nAsA vidyatE tAm ajnjAtvA, bhrAtastava nEtrAt tRNaM bahiH karOmIti vAkyaM bhrAtaraM kathaM vaktuM zaknOSi? hE kapaTin pUrvvaM svanayanAt nAsAM bahiH kuru tatO bhrAtuzcakSuSastRNaM bahiH karttuM sudRSTiM prApsyasi|


tatastaiH punaH punaH pRSTa utthAya kathitavAn yuSmAkaM madhyE yO janO niraparAdhI saEva prathamam EnAM pASANEnAhantu|


hE paradUSaka manuSya yaH kazcana tvaM bhavasi tavOttaradAnAya panthA nAsti yatO yasmAt karmmaNaH parastvayA dUSyatE tasmAt tvamapi dUSyasE, yatastaM dUSayannapi tvaM tadvad Acarasi|


AtmAkArE dRSTE sa prasthAya kIdRza AsIt tat tatkSaNAd vismarati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्