Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 6:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 yE ca yuSmAn zapanti tEbhya AziSaM datta yE ca yuSmAn avamanyantE tESAM maggalaM prArthayadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 ये च युष्मान् शपन्ति तेभ्य आशिषं दत्त ये च युष्मान् अवमन्यन्ते तेषां मङ्गलं प्रार्थयध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 যে চ যুষ্মান্ শপন্তি তেভ্য আশিষং দত্ত যে চ যুষ্মান্ অৱমন্যন্তে তেষাং মঙ্গলং প্ৰাৰ্থযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 যে চ যুষ্মান্ শপন্তি তেভ্য আশিষং দত্ত যে চ যুষ্মান্ অৱমন্যন্তে তেষাং মঙ্গলং প্রার্থযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ယေ စ ယုၐ္မာန် ၑပန္တိ တေဘျ အာၑိၐံ ဒတ္တ ယေ စ ယုၐ္မာန် အဝမနျန္တေ တေၐာံ မင်္ဂလံ ပြာရ္ထယဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 યે ચ યુષ્માન્ શપન્તિ તેભ્ય આશિષં દત્ત યે ચ યુષ્માન્ અવમન્યન્તે તેષાં મઙ્ગલં પ્રાર્થયધ્વં|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

28 ye ca yuSmAn zapanti tebhya AziSaM datta ye ca yuSmAn avamanyante teSAM maGgalaM prArthayadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:28
13 अन्तरसन्दर्भाः  

kintvahaM yuSmAn vadAmi, yUyaM ripuvvapi prEma kuruta, yE ca yuSmAn zapantE, tAna, AziSaM vadata, yE ca yuSmAn RृtIyantE, tESAM maggalaM kuruta, yE ca yuSmAn nindanti, tAPayanti ca, tESAM kRtE prArthayadhvaM|


tadA yIzurakathayat, hE pitarEtAn kSamasva yata EtE yat karmma kurvvanti tan na viduH; pazcAttE guTikApAtaM kRtvA tasya vastrANi vibhajya jagRhuH|


hE zrOtArO yuSmabhyamahaM kathayAmi, yUyaM zatruSu prIyadhvaM yE ca yuSmAn dviSanti tESAmapi hitaM kuruta|


atO yUyaM ripuSvapi prIyadhvaM, parahitaM kuruta ca; punaH prAptyAzAM tyaktvA RNamarpayata, tathA kRtE yuSmAkaM mahAphalaM bhaviSyati, yUyanjca sarvvapradhAnasya santAnA iti khyAtiM prApsyatha, yatO yuSmAkaM pitA kRtaghnAnAM durvTattAnAnjca hitamAcarati|


anyadEzIyA yihUdIyAstESAm adhipatayazca daurAtmyaM kutvA tau prastarairAhantum udyatAH|


tasmAt sa jAnunI pAtayitvA prOccaiH zabdaM kRtvA, hE prabhE pApamEtad EtESu mA sthApaya, ityuktvA mahAnidrAM prApnOt|


yE janA yuSmAn tAPayanti tAn AziSaM vadata zApam adattvA daddhvamAziSam|


karmmaNi svakarAn vyApArayantazca duHkhaiH kAlaM yApayAmaH| garhitairasmAbhirAzIH kathyatE dUrIkRtaiH sahyatE ninditaiH prasAdyatE|


EkasmAd vadanAd dhanyavAdazApau nirgacchataH| hE mama bhrAtaraH, EtAdRzaM na karttavyaM|


aniSTasya parizOdhEnAniSTaM nindAyA vA parizOdhEna nindAM na kurvvanta AziSaM datta yatO yUyam AziradhikAriNO bhavitumAhUtA iti jAnItha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्