Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 5:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 anantaraM sarvvAsu nausu tIram AnItAsu tE sarvvAn parityajya tasya pazcAdgAminO babhUvuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अनन्तरं सर्व्वासु नौसु तीरम् आनीतासु ते सर्व्वान् परित्यज्य तस्य पश्चाद्गामिनो बभूवुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অনন্তৰং সৰ্ৱ্ৱাসু নৌসু তীৰম্ আনীতাসু তে সৰ্ৱ্ৱান্ পৰিত্যজ্য তস্য পশ্চাদ্গামিনো বভূৱুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অনন্তরং সর্ৱ্ৱাসু নৌসু তীরম্ আনীতাসু তে সর্ৱ্ৱান্ পরিত্যজ্য তস্য পশ্চাদ্গামিনো বভূৱুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အနန္တရံ သရွွာသု နော်သု တီရမ် အာနီတာသု တေ သရွွာန် ပရိတျဇျ တသျ ပၑ္စာဒ္ဂါမိနော ဗဘူဝုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 અનન્તરં સર્વ્વાસુ નૌસુ તીરમ્ આનીતાસુ તે સર્વ્વાન્ પરિત્યજ્ય તસ્ય પશ્ચાદ્ગામિનો બભૂવુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 5:11
11 अन्तरसन्दर्भाः  

yazca sutE sutAyAM vA mattOdhikaM prIyatE, sEाpi na madarhaH|


tadA pitarastaM gaditavAn, pazya, vayaM sarvvaM parityajya bhavataH pazcAdvarttinO 'bhavAma; vayaM kiM prApsyAmaH?


anyacca yaH kazcit mama nAmakAraNAt gRhaM vA bhrAtaraM vA bhaginIM vA pitaraM vA mAtaraM vA jAyAM vA bAlakaM vA bhUmiM parityajati, sa tESAM zataguNaM lapsyatE, anantAyumO'dhikAritvanjca prApsyati|


tatkSaNAt tau nAvaM svatAtanjca vihAya tasya pazcAdgAminau babhUvatuH|


tadA yIzustaM vilOkya snEhEna babhASE, tavaikasyAbhAva AstE; tvaM gatvA sarvvasvaM vikrIya daridrEbhyO vizrANaya, tataH svargE dhanaM prApsyasi; tataH param Etya kruzaM vahan madanuvarttI bhava|


tasmAt sa tatkSaNAt sarvvaM parityajya tasya pazcAdiyAya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्