Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 4:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 sa tESAM bhajanagRhESu upadizya sarvvaiH prazaMsitO babhUva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 स तेषां भजनगृहेषु उपदिश्य सर्व्वैः प्रशंसितो बभूव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 স তেষাং ভজনগৃহেষু উপদিশ্য সৰ্ৱ্ৱৈঃ প্ৰশংসিতো বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 স তেষাং ভজনগৃহেষু উপদিশ্য সর্ৱ্ৱৈঃ প্রশংসিতো বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 သ တေၐာံ ဘဇနဂၖဟေၐု ဥပဒိၑျ သရွွဲး ပြၑံသိတော ဗဘူဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 સ તેષાં ભજનગૃહેષુ ઉપદિશ્ય સર્વ્વૈઃ પ્રશંસિતો બભૂવ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 4:15
10 अन्तरसन्दर्भाः  

tE vismayaM gatvA kathitavanta EtasyaitAdRzaM jnjAnam AzcaryyaM karmma ca kasmAd ajAyata?


anantaraM bhajanabhavanE samupadizan rAjyasya susaMvAdaM pracArayan manujAnAM sarvvaprakArAn rOgAn sarvvaprakArapIPAzca zamayan yIzuH kRtsnaM gAlIldEzaM bhramitum Arabhata|


tataH paraM yIzustESAM bhajanabhavana upadizan rAjyasya susaMvAdaM pracArayan lOkAnAM yasya ya AmayO yA ca pIPAsIt, tAn zamayan zamayaMzca sarvvANi nagarANi grAmAMzca babhrAma|


mAnavA itthaM vilOkya vismayaM mEnirE, IzvarENa mAnavAya sAmarthyam IdRzaM dattaM iti kAraNAt taM dhanyaM babhASirE ca|


tEnaiva sarvvE camatkRtya parasparaM kathayAnjcakrirE, ahO kimidaM? kIdRzO'yaM navya upadEzaH? anEna prabhAvEnApavitrabhUtESvAjnjApitESu tE tadAjnjAnuvarttinO bhavanti|


atha sa tESAM gAlIlpradEzasya sarvvESu bhajanagRhESu kathAH pracArayAnjcakrE bhUtAnatyAjayanjca|


kintu sa gatvA tat karmma itthaM vistAryya pracArayituM prArEbhE tEnaiva yIzuH punaH saprakAzaM nagaraM pravESTuM nAzaknOt tatOhEtOrbahiH kAnanasthAnE tasyau; tathApi caturddigbhyO lOkAstasya samIpamAyayuH|


atha sa svapAlanasthAnaM nAsaratpuramEtya vizrAmavArE svAcArAd bhajanagEhaM pravizya paThitumuttasthau|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्