Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 24:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 vyAkulA bhavanti Etarhi tEjOmayavastrAnvitau dvau puruSau tAsAM samIpE samupasthitau

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 व्याकुला भवन्ति एतर्हि तेजोमयवस्त्रान्वितौ द्वौ पुरुषौ तासां समीपे समुपस्थितौ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ৱ্যাকুলা ভৱন্তি এতৰ্হি তেজোমযৱস্ত্ৰান্ৱিতৌ দ্ৱৌ পুৰুষৌ তাসাং সমীপে সমুপস্থিতৌ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ৱ্যাকুলা ভৱন্তি এতর্হি তেজোমযৱস্ত্রান্ৱিতৌ দ্ৱৌ পুরুষৌ তাসাং সমীপে সমুপস্থিতৌ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဝျာကုလာ ဘဝန္တိ ဧတရှိ တေဇောမယဝသ္တြာနွိတော် ဒွေါ် ပုရုၐော် တာသာံ သမီပေ သမုပသ္ထိတော်

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 વ્યાકુલા ભવન્તિ એતર્હિ તેજોમયવસ્ત્રાન્વિતૌ દ્વૌ પુરુષૌ તાસાં સમીપે સમુપસ્થિતૌ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 vyAkulA bhavanti etarhi tejomayavastrAnvitau dvau puruSau tAsAM samIpe samupasthitau

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 24:4
9 अन्तरसन्दर्भाः  

pazcAttAH zmazAnaM pravizya zuklavarNadIrghaparicchadAvRtamEkaM yuvAnaM zmazAnadakSiNapArzva upaviSTaM dRSTvA camaccakruH|


tESAM samIpaM paramEzvarasya dUta AgatyOpatasthau; tadA catuSpArzvE paramEzvarasya tEjasaH prakAzitatvAt tE'tizazagkirE|


tasmAttAH zagkAyuktA bhUmAvadhOmukhyasyasthuH| tadA tau tA Ucatu rmRtAnAM madhyE jIvantaM kutO mRgayatha?


yasmin samayE tE vihAyasaM pratyananyadRSTyA tasya tAdRzam Urdvvagamanam apazyan tasminnEva samayE zuklavastrau dvau janau tESAM sannidhau daNPAyamAnau kathitavantau,


Etasmin samayE paramEzvarasya dUtE samupasthitE kArA dIptimatI jAtA; tataH sa dUtaH pitarasya kukSAvAvAtaM kRtvA taM jAgarayitvA bhASitavAn tUrNamuttiSTha; tatastasya hastasthazRgkhaladvayaM galat patitaM|


aparaM yasya mahattvaM sarvvasvIkRtam IzvarabhaktEstat nigUPhavAkyamidam IzvarO mAnavadEhE prakAzita AtmanA sapuNyIkRtO dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTE ghOSitO jagatO vizvAsapAtrIbhUtastEjaHprAptayE svargaM nItazcEti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्