Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 24:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tatastau mithObhidhAtum Arabdhavantau gamanakAlE yadA kathAmakathayat zAstrArthanjcabOdhayat tadAvayO rbuddhiH kiM na prAjvalat?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 ततस्तौ मिथोभिधातुम् आरब्धवन्तौ गमनकाले यदा कथामकथयत् शास्त्रार्थञ्चबोधयत् तदावयो र्बुद्धिः किं न प्राज्वलत्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 ততস্তৌ মিথোভিধাতুম্ আৰব্ধৱন্তৌ গমনকালে যদা কথামকথযৎ শাস্ত্ৰাৰ্থঞ্চবোধযৎ তদাৱযো ৰ্বুদ্ধিঃ কিং ন প্ৰাজ্ৱলৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 ততস্তৌ মিথোভিধাতুম্ আরব্ধৱন্তৌ গমনকালে যদা কথামকথযৎ শাস্ত্রার্থঞ্চবোধযৎ তদাৱযো র্বুদ্ধিঃ কিং ন প্রাজ্ৱলৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တတသ္တော် မိထောဘိဓာတုမ် အာရဗ္ဓဝန္တော် ဂမနကာလေ ယဒါ ကထာမကထယတ် ၑာသ္တြာရ္ထဉ္စဗောဓယတ် တဒါဝယော ရ္ဗုဒ္ဓိး ကိံ န ပြာဇွလတ်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 તતસ્તૌ મિથોભિધાતુમ્ આરબ્ધવન્તૌ ગમનકાલે યદા કથામકથયત્ શાસ્ત્રાર્થઞ્ચબોધયત્ તદાવયો ર્બુદ્ધિઃ કિં ન પ્રાજ્વલત્?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

32 tatastau mithobhidhAtum Arabdhavantau gamanakAle yadA kathAmakathayat zAstrArthaJcabodhayat tadAvayo rbuddhiH kiM na prAjvalat?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 24:32
14 अन्तरसन्दर्भाः  

dRSTAntaM vinA kAmapi kathAM tEbhyO na kathitavAn pazcAn nirjanE sa ziSyAn sarvvadRSTAntArthaM bOdhitavAn|


Atmaiva jIvanadAyakaH vapu rniSphalaM yuSmabhyamahaM yAni vacAMsi kathayAmi tAnyAtmA jIvananjca|


taistadartham Ekasmin dinE nirUpitE tasmin dinE bahava Ekatra militvA paulasya vAsagRham Agacchan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviSyadvAdinAM granthEbhyazca yIzOH kathAm utthApya Izvarasya rAjyE pramANaM datvA tESAM pravRttiM janayituM cESTitavAn|


Izvarasya vAdO'maraH prabhAvaviziSTazca sarvvasmAd dvidhArakhaggAdapi tIkSNaH, aparaM prANAtmanO rgranthimajjayOzca paribhEdAya vicchEdakArI manasazca sagkalpAnAm abhiprEtAnAnjca vicArakaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्