Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 23:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 atha tE yIzuM gRhItvA yAnti, Etarhi grAmAdAgataM zimOnanAmAnaM kurINIyaM janaM dhRtvA yIzOH pazcAnnEtuM tasya skandhE kruzamarpayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 अथ ते यीशुं गृहीत्वा यान्ति, एतर्हि ग्रामादागतं शिमोननामानं कुरीणीयं जनं धृत्वा यीशोः पश्चान्नेतुं तस्य स्कन्धे क्रुशमर्पयामासुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 অথ তে যীশুং গৃহীৎৱা যান্তি, এতৰ্হি গ্ৰামাদাগতং শিমোননামানং কুৰীণীযং জনং ধৃৎৱা যীশোঃ পশ্চান্নেতুং তস্য স্কন্ধে ক্ৰুশমৰ্পযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 অথ তে যীশুং গৃহীৎৱা যান্তি, এতর্হি গ্রামাদাগতং শিমোননামানং কুরীণীযং জনং ধৃৎৱা যীশোঃ পশ্চান্নেতুং তস্য স্কন্ধে ক্রুশমর্পযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 အထ တေ ယီၑုံ ဂၖဟီတွာ ယာန္တိ, ဧတရှိ ဂြာမာဒါဂတံ ၑိမောနနာမာနံ ကုရီဏီယံ ဇနံ ဓၖတွာ ယီၑေား ပၑ္စာန္နေတုံ တသျ သ္ကန္ဓေ ကြုၑမရ္ပယာမာသုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 અથ તે યીશું ગૃહીત્વા યાન્તિ, એતર્હિ ગ્રામાદાગતં શિમોનનામાનં કુરીણીયં જનં ધૃત્વા યીશોઃ પશ્ચાન્નેતું તસ્ય સ્કન્ધે ક્રુશમર્પયામાસુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 23:26
11 अन्तरसन्दर्भाः  

yadi kazcit tvAM krOzamEkaM nayanArthaM anyAyatO dharati, tadA tEna sArdhdaM krOzadvayaM yAhi|


yaH kazcit svIyaM kruzaM vahan mama pazcAnna gacchati, sOpi mama ziSyO bhavituM na zakSyati|


rAjadrOhavadhayOraparAdhEna kArAsthaM yaM janaM tE yayAcirE taM mOcayitvA yIzuM tESAmicchAyAM samArpayat|


aparaM sa sarvvAnuvAca, kazcid yadi mama pazcAd gantuM vAnjchati tarhi sa svaM dAmyatu, dinE dinE kruzaM gRhItvA ca mama pazcAdAgacchatu|


aparanjca barNabbAH, zimOn yaM nigraM vadanti, kurInIyalUkiyO hErOdA rAjnjA saha kRtavidyAाbhyAsO minahEm, zaulazcaitE yE kiyantO janA bhaviSyadvAdina upadESTArazcAntiyakhiyAnagarasthamaNPalyAm Asan,


phrugiyA-pamphuliyA-misaranivAsinaH kurINInikaTavarttilUbIyapradEzanivAsinO rOmanagarAd AgatA yihUdIyalOkA yihUdIyamatagrAhiNaH krItIyA arAbIyAdayO lOkAzca yE vayam


prEritAnAM samakSam Anayan, tatastE prArthanAM kRtvA tESAM ziraHsu hastAn Arpayan|


tEna libarttinIyanAmnA vikhyAtasagghasya katipayajanAH kurINIyasikandarIya-kilikIyAzIyAdEzIyAH kiyantO janAzcOtthAya stiphAnEna sArddhaM vyavadanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्