Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:43 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 tadA tasmai zaktiM dAtuM svargIyadUtO darzanaM dadau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 तदा तस्मै शक्तिं दातुं स्वर्गीयदूतो दर्शनं ददौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 তদা তস্মৈ শক্তিং দাতুং স্ৱৰ্গীযদূতো দৰ্শনং দদৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 তদা তস্মৈ শক্তিং দাতুং স্ৱর্গীযদূতো দর্শনং দদৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 တဒါ တသ္မဲ ၑက္တိံ ဒါတုံ သွရ္ဂီယဒူတော ဒရ္ၑနံ ဒဒေါ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

43 તદા તસ્મૈ શક્તિં દાતું સ્વર્ગીયદૂતો દર્શનં દદૌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:43
16 अन्तरसन्दर्भाः  

aparaM pitA yathA madantikaM svargIyadUtAnAM dvAdazavAhinItO'dhikaM prahiNuyAt mayA tamuddizyEdAnImEva tathA prArthayituM na zakyatE, tvayA kimitthaM jnjAyatE?


tataH pratArakENa sa paryyatyAji, tadA svargIyadUtairAgatya sa siSEvE|


tvaM yadizvarasya tanayO bhavEstarhItO'dhaH pata, yata itthaM likhitamAstE, AdEkSyati nijAn dUtAn rakSituM tvAM paramEzvaraH| yathA sarvvESu mArgESu tvadIyacaraNadvayE| na lagEt prastarAghAtastvAM ghariSyanti tE karaiH||


kintu tava vizvAsasya lOpO yathA na bhavati Etat tvadarthaM prArthitaM mayA, tvanmanasi parivarttitE ca bhrAtRNAM manAMsi sthirIkuru|


bahuduHkhAni bhuktvApIzvararAjyaM pravESTavyam iti kAraNAd dharmmamArgE sthAtuM vinayaM kRtvA ziSyagaNasya manaHsthairyyam akurutAM|


tatra kiyatkAlaM yApayitvA tasmAt prasthAya sarvvESAM ziSyANAM manAMsi susthirANi kRtvA kramazO galAtiyAphrugiyAdEzayO rbhramitvA gatavAn|


aparaM yasya mahattvaM sarvvasvIkRtam IzvarabhaktEstat nigUPhavAkyamidam IzvarO mAnavadEhE prakAzita AtmanA sapuNyIkRtO dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTE ghOSitO jagatO vizvAsapAtrIbhUtastEjaHprAptayE svargaM nItazcEti|


yE paritrANasyAdhikAriNO bhaviSyanti tESAM paricaryyArthaM prESyamANAH sEvanakAriNa AtmAnaH kiM tE sarvvE dUtA nahi?


aparaM jagati svakIyAdvitIyaputrasya punarAnayanakAlE tEnOktaM, yathA, "Izvarasya sakalai rdUtairESa Eva praNamyatAM|"


atO hEtOH sa yathA kRpAvAn prajAnAM pApazOdhanArtham IzvarOddEzyaviSayE vizvAsyO mahAyAjakO bhavEt tadarthaM sarvvaviSayE svabhrAtRNAM sadRzIbhavanaM tasyOcitam AsIt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्