Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 22:38 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 tadA tE prOcuH prabhO pazya imau kRpANau| tataH sOvadad Etau yathESTau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 तदा ते प्रोचुः प्रभो पश्य इमौ कृपाणौ। ततः सोवदद् एतौ यथेष्टौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 তদা তে প্ৰোচুঃ প্ৰভো পশ্য ইমৌ কৃপাণৌ| ততঃ সোৱদদ্ এতৌ যথেষ্টৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 তদা তে প্রোচুঃ প্রভো পশ্য ইমৌ কৃপাণৌ| ততঃ সোৱদদ্ এতৌ যথেষ্টৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 တဒါ တေ ပြောစုး ပြဘော ပၑျ ဣမော် ကၖပါဏော်၊ တတး သောဝဒဒ် ဧတော် ယထေၐ္ဋော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

38 તદા તે પ્રોચુઃ પ્રભો પશ્ય ઇમૌ કૃપાણૌ| તતઃ સોવદદ્ એતૌ યથેષ્ટૌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

38 tadA te procuH prabho pazya imau kRpANau| tataH sovadad etau yatheSTau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:38
9 अन्तरसन्दर्भाः  

tatO yIzOH sagginAmEkaH karaM prasAryya kOSAdasiM bahiSkRtya mahAyAjakasya dAsamEkamAhatya tasya karNaM cicchEda|


tadA sOvadat kintvidAnIM mudrAsampuTaM khAdyapAtraM vA yasyAsti tEna tadgrahItavyaM, yasya ca kRpANOे nAsti tEna svavastraM vikrIya sa krEtavyaH|


tadA yadyad ghaTiSyatE tadanumAya saggibhiruktaM, hE prabhO vayaM ki khaggEna ghAtayiSyAmaH?


yIzuH pratyavadat mama rAjyam EtajjagatsambandhIyaM na bhavati yadi mama rAjyaM jagatsambandhIyam abhaviSyat tarhi yihUdIyAnAM hastESu yathA samarpitO nAbhavaM tadarthaM mama sEvakA ayOtsyan kintu mama rAjyam aihikaM na|


kintu vayaM divasasya vaMzA bhavAmaH; atO 'smAbhi rvakSasi pratyayaprEmarUpaM kavacaM zirasi ca paritrANAzArUpaM zirastraM paridhAya sacEtanai rbhavitavyaM|


atO vizvAsE susthirAstiSThantastEna sArddhaM yudhyata, yuSmAkaM jagannivAsibhrAtRSvapi tAdRzAH klEzA varttanta iti jAnIta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्