Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 21:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 yathA yUyam EtadbhAvighaTanA uttarttuM manujasutasya sammukhE saMsthAtunjca yOgyA bhavatha kAraNAdasmAt sAvadhAnAH santO nirantaraM prArthayadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 यथा यूयम् एतद्भाविघटना उत्तर्त्तुं मनुजसुतस्य सम्मुखे संस्थातुञ्च योग्या भवथ कारणादस्मात् सावधानाः सन्तो निरन्तरं प्रार्थयध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 যথা যূযম্ এতদ্ভাৱিঘটনা উত্তৰ্ত্তুং মনুজসুতস্য সম্মুখে সংস্থাতুঞ্চ যোগ্যা ভৱথ কাৰণাদস্মাৎ সাৱধানাঃ সন্তো নিৰন্তৰং প্ৰাৰ্থযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 যথা যূযম্ এতদ্ভাৱিঘটনা উত্তর্ত্তুং মনুজসুতস্য সম্মুখে সংস্থাতুঞ্চ যোগ্যা ভৱথ কারণাদস্মাৎ সাৱধানাঃ সন্তো নিরন্তরং প্রার্থযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 ယထာ ယူယမ် ဧတဒ္ဘါဝိဃဋနာ ဥတ္တရ္တ္တုံ မနုဇသုတသျ သမ္မုခေ သံသ္ထာတုဉ္စ ယောဂျာ ဘဝထ ကာရဏာဒသ္မာတ် သာဝဓာနား သန္တော နိရန္တရံ ပြာရ္ထယဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 યથા યૂયમ્ એતદ્ભાવિઘટના ઉત્તર્ત્તું મનુજસુતસ્ય સમ્મુખે સંસ્થાતુઞ્ચ યોગ્યા ભવથ કારણાદસ્માત્ સાવધાનાઃ સન્તો નિરન્તરં પ્રાર્થયધ્વં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 21:36
34 अन्तरसन्दर्भाः  

yuSmAkaM prabhuH kasmin daNPa AgamiSyati, tad yuSmAbhi rnAvagamyatE, tasmAt jAgrataH santastiSThata|


kutra yAmE stEna AgamiSyatIti cEd gRhasthO jnjAtum azakSyat, tarhi jAgaritvA taM sandhiM karttitum avArayiSyat tad jAnIta|


yuSmAbhiravadhIyatAM, yatO yuSmAbhi ryatra na budhyatE, tatraiva daNPE manujasuta AyAsyati|


atO jAgrataH santastiSThata, manujasutaH kasmin dinE kasmin daNPE vAgamiSyati, tad yuSmAbhi rna jnjAyatE|


parIkSAyAM na patituM jAgRta prArthayadhvanjca; AtmA samudyatOsti, kintu vapu rdurbbalaM|


tatO yIzu rjagAda, krOSTuH sthAtuM sthAnaM vidyatE, vihAyasO vihaggamAnAM nIPAni ca santi; kintu manuSyaputrasya ziraH sthApayituM sthAnaM na vidyatE|


ataH sa samayaH kadA bhaviSyati, EtajjnjAnAbhAvAd yUyaM sAvadhAnAstiSThata, satarkAzca bhUtvA prArthayadhvaM;


yuSmAnahaM yad vadAmi tadEva sarvvAn vadAmi, jAgaritAstiSThatEti|


tatO dUtaH pratyuvAca pazyEzvarasya sAkSAdvarttI jibrAyElnAmA dUtOhaM tvayA saha kathAM gadituM tubhyamimAM zubhavArttAM dAtunjca prESitaH|


aparanjca lOkairaklAntai rnirantaraM prArthayitavyam ityAzayEna yIzunA dRSTAnta EkaH kathitaH|


kintu yE tajjagatprAptiyOgyatvEna gaNitAM bhaviSyanti zmazAnAccOtthAsyanti tE na vivahanti vAgdattAzca na bhavanti,


pRthivIsthasarvvalOkAn prati taddinam unmAtha iva upasthAsyati|


sa saparivArO bhakta IzvaraparAyaNazcAsIt; lOkEbhyO bahUni dAnAdIni datvA nirantaram IzvarE prArthayAnjcakrE|


yUyaM jAgRta vizvAsE susthirA bhavata pauruSaM prakAzayata balavantO bhavata|


prabhu ryIzu ryEnOtthApitaH sa yIzunAsmAnapyutthApayiSyati yuSmAbhiH sArddhaM svasamIpa upasthApayiSyati ca, vayam Etat jAnImaH|


yUyaM prArthanAyAM nityaM pravarttadhvaM dhanyavAdaM kurvvantastatra prabuddhAstiSThata ca|


kintu tvaM sarvvaviSayE prabuddhO bhava duHkhabhOgaM svIkuru susaMvAdapracArakasya karmma sAdhaya nijaparicaryyAM pUrNatvEna kuru ca|


sarvvESAm antimakAla upasthitastasmAd yUyaM subuddhayaH prArthanArthaM jAgratazca bhavata|


yUyaM prabuddhA jAgratazca tiSThata yatO yuSmAkaM prativAdI yaH zayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiSyAmIti mRgayatE,


ataEva hE priyabAlakA yUyaM tatra tiSThata, tathA sati sa yadA prakAziSyatE tadA vayaM pratibhAnvitA bhaviSyAmaH, tasyAgamanasamayE ca tasya sAkSAnna trapiSyAmahE|


aparanjca yuSmAn skhalanAd rakSitum ullAsEna svIyatEjasaH sAkSAt nirddOSAn sthApayitunjca samarthO


tataH paraM sarvvajAtIyAnAM sarvvavaMzIyAnAM sarvvadEzIyAnAM sarvvabhASAvAdinAnjca mahAlOkAraNyaM mayA dRSTaM, tAn gaNayituM kEnApi na zakyaM, tE ca zubhraparicchadaparihitAH santaH karaizca tAlavRntAni vahantaH siMhAsanasya mESazAvakasya cAntikE tiSThanti,


aparam aham IzvarasyAntikE tiSThataH saptadUtAn apazyaM tEbhyaH saptatUryyO'dIyanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्