Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 21:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 ataEva viSamAzanEna pAnEna ca sAMmArikacintAbhizca yuSmAkaM cittESu mattESu taddinam akasmAd yuSmAn prati yathA nOpatiSThati tadarthaM svESu sAvadhAnAstiSThata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 अतएव विषमाशनेन पानेन च सांमारिकचिन्ताभिश्च युष्माकं चित्तेषु मत्तेषु तद्दिनम् अकस्माद् युष्मान् प्रति यथा नोपतिष्ठति तदर्थं स्वेषु सावधानास्तिष्ठत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 অতএৱ ৱিষমাশনেন পানেন চ সাংমাৰিকচিন্তাভিশ্চ যুষ্মাকং চিত্তেষু মত্তেষু তদ্দিনম্ অকস্মাদ্ যুষ্মান্ প্ৰতি যথা নোপতিষ্ঠতি তদৰ্থং স্ৱেষু সাৱধানাস্তিষ্ঠত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 অতএৱ ৱিষমাশনেন পানেন চ সাংমারিকচিন্তাভিশ্চ যুষ্মাকং চিত্তেষু মত্তেষু তদ্দিনম্ অকস্মাদ্ যুষ্মান্ প্রতি যথা নোপতিষ্ঠতি তদর্থং স্ৱেষু সাৱধানাস্তিষ্ঠত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 အတဧဝ ဝိၐမာၑနေန ပါနေန စ သာံမာရိကစိန္တာဘိၑ္စ ယုၐ္မာကံ စိတ္တေၐု မတ္တေၐု တဒ္ဒိနမ် အကသ္မာဒ် ယုၐ္မာန် ပြတိ ယထာ နောပတိၐ္ဌတိ တဒရ္ထံ သွေၐု သာဝဓာနာသ္တိၐ္ဌတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

34 અતએવ વિષમાશનેન પાનેન ચ સાંમારિકચિન્તાભિશ્ચ યુષ્માકં ચિત્તેષુ મત્તેષુ તદ્દિનમ્ અકસ્માદ્ યુષ્માન્ પ્રતિ યથા નોપતિષ્ઠતિ તદર્થં સ્વેષુ સાવધાનાસ્તિષ્ઠત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 21:34
37 अन्तरसन्दर्भाः  

aparaM kaNTakAnAM madhyE bIjAnyuptAni tadartha ESaH; kEnacit kathAyAM zrutAyAM sAMsArikacintAbhi rbhrAntibhizca sA grasyatE, tEna sA mA viphalA bhavati|


kintu yUyam AtmArthE sAvadhAnAstiSThata, yatO lOkA rAjasabhAyAM yuSmAn samarpayiSyanti, tathA bhajanagRhE prahariSyanti; yUyaM madarthE dEzAdhipAn bhUpAMzca prati sAkSyadAnAya tESAM sammukhE upasthApayiSyadhvE|


tatO yIzuH pratyuvAca hE marthE hE marthE, tvaM nAnAkAryyESu cintitavatI vyagrA cAsi,


ataEva yUyamapi sajjamAnAstiSThata yatO yasmin kSaNE taM nAprEkSadhvE tasminnEva kSaNE manuSyaputra AgamiSyati|


yUyaM svESu sAvadhAnAstiSThata; tava bhrAtA yadi tava kinjcid aparAdhyati tarhi taM tarjaya, tEna yadi manaH parivarttayati tarhi taM kSamasva|


pRthivIsthasarvvalOkAn prati taddinam unmAtha iva upasthAsyati|


tadA sa jagAda, sAvadhAnA bhavata yathA yuSmAkaM bhramaM kOpi na janayati, khISTOhamityuktvA mama nAmrA bahava upasthAsyanti sa kAlaH prAyENOpasthitaH, tESAM pazcAnmA gacchata|


yE kathAM zrutvA yAnti viSayacintAyAM dhanalObhEna EेhikasukhE ca majjanta upayuktaphalAni na phalanti ta EvOptabIjakaNTakibhUsvarUpAH|


kintu bhrAtRtvEna vikhyAtaH kazcijjanO yadi vyabhicArI lObhI dEvapUjakO nindakO madyapa upadrAvI vA bhavEt tarhi tAdRzEna mAnavEna saha bhOjanapAnE'pi yuSmAbhi rna karttavyE ityadhunA mayA likhitaM|


lObhinO madyapA nindakA upadrAviNO vA ta Izvarasya rAjyabhAginO na bhaviSyanti|


indrajAlaM zatrutvaM vivAdO'ntarjvalanaM krOdhaH kalahO'naikyaM


yUyaM kimapi na cintayata kintu dhanyavAdayuktAbhyAM prArthanAyAnjcAbhyAM sarvvaviSayE svaprArthanIyam IzvarAya nivEdayata|


yathA kazcid IzvarasyAnugrahAt na patEt, yathA ca tiktatAyA mUlaM praruhya bAdhAjanakaM na bhavEt tEna ca bahavO'pavitrA na bhavEyuH,


kintu kSapAyAM caura iva prabhO rdinam AgamiSyati tasmin mahAzabdEna gaganamaNPalaM lOpsyatE mUlavastUni ca tApEna galiSyantE pRthivI tanmadhyasthitAni karmmANi ca dhakSyantE|


ataEva hE priyatamAH, tAni pratIkSamANA yUyaM niSkalagkA aninditAzca bhUtvA yat zAntyAzritAstiSThathaitasmin yatadhvaM|


ataH kIdRzIM zikSAM labdhavAn zrutavAzcAsi tat smaran tAM pAlaya svamanaH parivarttaya ca| cEt prabuddhO na bhavEstarhyahaM stEna iva tava samIpam upasthAsyAmi kinjca kasmin daNPE upasthAsyAmi tanna jnjAsyasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्