Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 21:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tatO yIzuruvAca yuSmAnahaM yathArthaM vadAmi, daridrEyaM vidhavA sarvvEbhyOdhikaM nyakSEpsIt,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ततो यीशुरुवाच युष्मानहं यथार्थं वदामि, दरिद्रेयं विधवा सर्व्वेभ्योधिकं न्यक्षेप्सीत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ততো যীশুৰুৱাচ যুষ্মানহং যথাৰ্থং ৱদামি, দৰিদ্ৰেযং ৱিধৱা সৰ্ৱ্ৱেভ্যোধিকং ন্যক্ষেপ্সীৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ততো যীশুরুৱাচ যুষ্মানহং যথার্থং ৱদামি, দরিদ্রেযং ৱিধৱা সর্ৱ্ৱেভ্যোধিকং ন্যক্ষেপ্সীৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတော ယီၑုရုဝါစ ယုၐ္မာနဟံ ယထာရ္ထံ ဝဒါမိ, ဒရိဒြေယံ ဝိဓဝါ သရွွေဘျောဓိကံ နျက္ၐေပ္သီတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 તતો યીશુરુવાચ યુષ્માનહં યથાર્થં વદામિ, દરિદ્રેયં વિધવા સર્વ્વેભ્યોધિકં ન્યક્ષેપ્સીત્,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 21:3
13 अन्तरसन्दर्भाः  

ahaM yuSmAn yathArthaM vadAmi sa taM nijasarvvasvasyAdhipatiM kariSyati|


Etarhi kAciddInA vidhavA paNadvayaM nikSipati tad dadarza|


yatOnyE svaprAjyadhanEbhya IzvarAya kinjcit nyakSEpsuH, kintu daridrEyaM vidhavA dinayApanArthaM svasya yat kinjcit sthitaM tat sarvvaM nyakSEpsIt|


aparanjca yathArthaM vacmi, Eliyasya jIvanakAlE yadA sArddhatritayavarSANi yAvat jaladapratibandhAt sarvvasmin dEzE mahAdurbhikSam ajaniSTa tadAnIm isrAyElO dEzasya madhyE bahvyO vidhavA Asan,


kintu yuSmAnahaM yathArthaM vadAmi, IzvarIyarAjatvaM na dRSTavA mRtyuM nAsvAdiSyantE, EtAdRzAH kiyantO lOkA atra sthanE'pi daNPAyamAnAH santi|


tadA pitara imAM kathAM kathayitum ArabdhavAn, IzvarO manuSyANAm apakSapAtI san


phalatastava hastEna mantraNayA ca pUrvva yadyat sthirIkRtaM tad yathA siddhaM bhavati tadarthaM tvaM yam athiSiktavAn sa Eva pavitrO yIzustasya prAtikUlyEna hErOd pantIyapIlAtO


yasmin icchukatA vidyatE tEna yanna dhAryyatE tasmAt sO'nugRhyata iti nahi kintu yad dhAryyatE tasmAdEva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्