Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 19:47 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 pazcAt sa pratyahaM madhyEmandiram upadidEza; tataH pradhAnayAjakA adhyApakAH prAcInAzca taM nAzayituM cicESTirE;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

47 पश्चात् स प्रत्यहं मध्येमन्दिरम् उपदिदेश; ततः प्रधानयाजका अध्यापकाः प्राचीनाश्च तं नाशयितुं चिचेष्टिरे;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 পশ্চাৎ স প্ৰত্যহং মধ্যেমন্দিৰম্ উপদিদেশ; ততঃ প্ৰধানযাজকা অধ্যাপকাঃ প্ৰাচীনাশ্চ তং নাশযিতুং চিচেষ্টিৰে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 পশ্চাৎ স প্রত্যহং মধ্যেমন্দিরম্ উপদিদেশ; ততঃ প্রধানযাজকা অধ্যাপকাঃ প্রাচীনাশ্চ তং নাশযিতুং চিচেষ্টিরে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 ပၑ္စာတ် သ ပြတျဟံ မဓျေမန္ဒိရမ် ဥပဒိဒေၑ; တတး ပြဓာနယာဇကာ အဓျာပကား ပြာစီနာၑ္စ တံ နာၑယိတုံ စိစေၐ္ဋိရေ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

47 પશ્ચાત્ સ પ્રત્યહં મધ્યેમન્દિરમ્ ઉપદિદેશ; તતઃ પ્રધાનયાજકા અધ્યાપકાઃ પ્રાચીનાશ્ચ તં નાશયિતું ચિચેષ્ટિરે;

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 19:47
17 अन्तरसन्दर्भाः  

anantaraM mandiraM pravizyOpadEzanasamayE tatsamIpaM pradhAnayAjakAH prAcInalOkAzcAgatya papracchuH, tvayA kEna sAmarthyanaitAni karmmANi kriyantE? kEna vA tubhyamEtAni sAmarthyAni dattAni?


tadAnIM yIzu rjananivahaM jagAda, yUyaM khaPgayaSTIn AdAya mAM kiM cauraM dharttumAyAtAH? ahaM pratyahaM yuSmAbhiH sAkamupavizya samupAdizaM, tadA mAM nAdharata;


imAM vANIM zrutvAdhyApakAH pradhAnayAjakAzca taM yathA nAzayituM zaknuvanti tathOेpAyaM mRgayAmAsuH, kintu tasyOpadEzAt sarvvE lOkA vismayaM gatA atastE tasmAd bibhyuH|


tadAnIM sa tAnuddizya tAM dRSTAntakathAM kathitavAn, ta itthaM budvvA taM dharttAmudyatAH, kintu lOkEbhyO bibhyuH, tadanantaraM tE taM vihAya vavrajuH|


tadA nistArOtsavakiNvahInapUpOtsavayOrArambhasya dinadvayE 'vaziSTE pradhAnayAjakA adhyApakAzca kEnApi chalEna yIzuM dharttAM hantunjca mRgayAnjcakrirE;


madhyEmandiraM samupadizan pratyahaM yuSmAbhiH saha sthitavAnatahaM, tasmin kAlE yUyaM mAM nAdIdharata, kintvanEna zAstrIyaM vacanaM sEdhanIyaM|


kintu tadupadEzE sarvvE lOkA niviSTacittAH sthitAstasmAt tE tatkarttuM nAvakAzaM prApuH|


sOsmAkaM viruddhaM dRSTAntamimaM kathitavAn iti jnjAtvA pradhAnayAjakA adhyApakAzca tadaiva taM dhartuM vavAnjchuH kintu lOkEbhyO bibhyuH|


tadA tE punarapi taM dharttum acESTanta kintu sa tESAM karEbhyO nistIryya


san pratyuktavAn sarvvalOkAnAM samakSaM kathAmakathayaM guptaM kAmapi kathAM na kathayitvA yat sthAnaM yihUdIyAH satataM gacchanti tatra bhajanagEhE mandirE cAzikSayaM|


mUsA yuSmabhyaM vyavasthAgranthaM kiM nAdadAt? kintu yuSmAkaM kOpi tAM vyavasthAM na samAcarati| mAM hantuM kutO yatadhvE?


katipayalOkAstaM dharttum aicchan tathApi tadvapuSi kOpi hastaM nArpayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्