Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 17:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 punarEkadinamadhyE yadi sa tava saptakRtvO'parAdhyati kintu saptakRtva Agatya manaH parivartya mayAparAddham iti vadati tarhi taM kSamasva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 पुनरेकदिनमध्ये यदि स तव सप्तकृत्वोऽपराध्यति किन्तु सप्तकृत्व आगत्य मनः परिवर्त्य मयापराद्धम् इति वदति तर्हि तं क्षमस्व।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 পুনৰেকদিনমধ্যে যদি স তৱ সপ্তকৃৎৱোঽপৰাধ্যতি কিন্তু সপ্তকৃৎৱ আগত্য মনঃ পৰিৱৰ্ত্য মযাপৰাদ্ধম্ ইতি ৱদতি তৰ্হি তং ক্ষমস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 পুনরেকদিনমধ্যে যদি স তৱ সপ্তকৃৎৱোঽপরাধ্যতি কিন্তু সপ্তকৃৎৱ আগত্য মনঃ পরিৱর্ত্য মযাপরাদ্ধম্ ইতি ৱদতি তর্হি তং ক্ষমস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ပုနရေကဒိနမဓျေ ယဒိ သ တဝ သပ္တကၖတွော'ပရာဓျတိ ကိန္တု သပ္တကၖတွ အာဂတျ မနး ပရိဝရ္တျ မယာပရာဒ္ဓမ် ဣတိ ဝဒတိ တရှိ တံ က္ၐမသွ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 પુનરેકદિનમધ્યે યદિ સ તવ સપ્તકૃત્વોઽપરાધ્યતિ કિન્તુ સપ્તકૃત્વ આગત્ય મનઃ પરિવર્ત્ય મયાપરાદ્ધમ્ ઇતિ વદતિ તર્હિ તં ક્ષમસ્વ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 17:4
12 अन्तरसन्दर्भाः  

kintu yadi na zRNOti, tarhi dvAbhyAM tribhi rvA sAkSIbhiH sarvvaM vAkyaM yathA nizcitaM jAyatE, tadartham EkaM dvau vA sAkSiNau gRhItvA yAhi|


yadi yUyaM svAntaHkaraNaiH svasvasahajAnAm aparAdhAn na kSamadhvE, tarhi mama svargasyaH pitApi yuSmAn pratItthaM kariSyati|


kintvahaM yuSmAn vadAmi, yUyaM ripuvvapi prEma kuruta, yE ca yuSmAn zapantE, tAna, AziSaM vadata, yE ca yuSmAn RृtIyantE, tESAM maggalaM kuruta, yE ca yuSmAn nindanti, tAPayanti ca, tESAM kRtE prArthayadhvaM|


vayaM yathA nijAparAdhinaH kSamAmahE, tathaivAsmAkam aparAdhAn kSamasva|


tadA prEritAH prabhum avadan asmAkaM vizvAsaM varddhaya|


itikAraNAd ripu ryadi kSudhArttastE tarhi taM tvaM prabhOjaya| tathA yadi tRSArttaH syAt tarhi taM paripAyaya| tEna tvaM mastakE tasya jvaladagniM nidhAsyasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्