Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 16:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 atO vadAmi yUyamapyayathArthEna dhanEna mitrANi labhadhvaM tatO yuSmAsu padabhraSTESvapi tAni cirakAlam AzrayaM dAsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अतो वदामि यूयमप्ययथार्थेन धनेन मित्राणि लभध्वं ततो युष्मासु पदभ्रष्टेष्वपि तानि चिरकालम् आश्रयं दास्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অতো ৱদামি যূযমপ্যযথাৰ্থেন ধনেন মিত্ৰাণি লভধ্ৱং ততো যুষ্মাসু পদভ্ৰষ্টেষ্ৱপি তানি চিৰকালম্ আশ্ৰযং দাস্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অতো ৱদামি যূযমপ্যযথার্থেন ধনেন মিত্রাণি লভধ্ৱং ততো যুষ্মাসু পদভ্রষ্টেষ্ৱপি তানি চিরকালম্ আশ্রযং দাস্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အတော ဝဒါမိ ယူယမပျယထာရ္ထေန ဓနေန မိတြာဏိ လဘဓွံ တတော ယုၐ္မာသု ပဒဘြၐ္ဋေၐွပိ တာနိ စိရကာလမ် အာၑြယံ ဒါသျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 અતો વદામિ યૂયમપ્યયથાર્થેન ધનેન મિત્રાણિ લભધ્વં તતો યુષ્માસુ પદભ્રષ્ટેષ્વપિ તાનિ ચિરકાલમ્ આશ્રયં દાસ્યન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 ato vadAmi yUyamapyayathArthena dhanena mitrANi labhadhvaM tato yuSmAsu padabhraSTeSvapi tAni cirakAlam AzrayaM dAsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 16:9
28 अन्तरसन्दर्भाः  

tatO yIzuravadat, yadi siddhO bhavituM vAnjchasi, tarhi gatvA nijasarvvasvaM vikrIya daridrEbhyO vitara, tataH svargE vittaM lapsyasE; Agaccha, matpazcAdvarttI ca bhava|


aparaM yatra sthAnE kITAH kalagkAzca kSayaM nayanti, caurAzca sandhiM karttayitvA cOrayituM zaknuvanti, tAdRzyAM mEdinyAM svArthaM dhanaM mA saMcinuta|


kOpi manujO dvau prabhU sEvituM na zaknOti, yasmAd EkaM saMmanya tadanyaM na sammanyatE, yadvA Ekatra manO nidhAya tadanyam avamanyatE; tathA yUyamapIzvaraM lakSmInjcEtyubhE sEvituM na zaknutha|


tata Eva yuSmAbhirantaHkaraNaM (IzvarAya) nivEdyatAM tasmin kRtE yuSmAkaM sarvvANi zucitAM yAsyanti|


ataEva yuSmAkaM yA yA sampattirasti tAM tAM vikrIya vitarata, yat sthAnaM caurA nAgacchanti, kITAzca na kSAyayanti tAdRzE svargE nijArtham ajarE sampuTakE 'kSayaM dhanaM sanjcinuta ca;


tata AziSaM lapsyasE, tESu parizOdhaM karttumazaknuvatsu zmazAnAddhArmmikAnAmutthAnakAlE tvaM phalAM lapsyasE|


ataEva ayathArthEna dhanEna yadi yUyamavizvAsyA jAtAstarhi satyaM dhanaM yuSmAkaM karESu kaH samarpayiSyati?


kOpi dAsa ubhau prabhU sEvituM na zaknOti, yata Ekasmin prIyamANO'nyasminnaprIyatE yadvA EkaM janaM samAdRtya tadanyaM tucchIkarOti tadvad yUyamapi dhanEzvarau sEvituM na zaknutha|


ataEva mayi gRhakAryyAdhIzapadAt cyutE sati yathA lOkA mahyam AzrayaM dAsyanti tadarthaM yatkarmma mayA karaNIyaM tan nirNIyatE|


hE karNIliya tvadIyA prArthanA Izvarasya karNagOcarIbhUtA tava dAnAdi ca sAkSisvarUpaM bhUtvA tasya dRSTigOcaramabhavat|


kintu sa taM dRSTvA bhItO'kathayat, hE prabhO kiM? tadA tamavadat tava prArthanA dAnAdi ca sAkSisvarUpaM bhUtvEzvarasya gOcaramabhavat|


kSaNamAtrasthAyi yadEtat laghiSThaM duHkhaM tad atibAhulyEnAsmAkam anantakAlasthAyi gariSThasukhaM sAdhayati,


Izvarasya prEmnA svAn rakSata, anantajIvanAya cAsmAkaM prabhO ryIzukhrISTasya kRpAM pratIkSadhvaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्