Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 14:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 kintu tE sarvva EkaikaM chalaM kRtvA kSamAM prArthayAnjcakrirE| prathamO janaH kathayAmAsa, kSEtramEkaM krItavAnahaM tadEva draSTuM mayA gantavyam, ataEva mAM kSantuM taM nivEdaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 किन्तु ते सर्व्व एकैकं छलं कृत्वा क्षमां प्रार्थयाञ्चक्रिरे। प्रथमो जनः कथयामास, क्षेत्रमेकं क्रीतवानहं तदेव द्रष्टुं मया गन्तव्यम्, अतएव मां क्षन्तुं तं निवेदय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 কিন্তু তে সৰ্ৱ্ৱ একৈকং ছলং কৃৎৱা ক্ষমাং প্ৰাৰ্থযাঞ্চক্ৰিৰে| প্ৰথমো জনঃ কথযামাস, ক্ষেত্ৰমেকং ক্ৰীতৱানহং তদেৱ দ্ৰষ্টুং মযা গন্তৱ্যম্, অতএৱ মাং ক্ষন্তুং তং নিৱেদয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 কিন্তু তে সর্ৱ্ৱ একৈকং ছলং কৃৎৱা ক্ষমাং প্রার্থযাঞ্চক্রিরে| প্রথমো জনঃ কথযামাস, ক্ষেত্রমেকং ক্রীতৱানহং তদেৱ দ্রষ্টুং মযা গন্তৱ্যম্, অতএৱ মাং ক্ষন্তুং তং নিৱেদয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ကိန္တု တေ သရွွ ဧကဲကံ ဆလံ ကၖတွာ က္ၐမာံ ပြာရ္ထယာဉ္စကြိရေ၊ ပြထမော ဇနး ကထယာမာသ, က္ၐေတြမေကံ ကြီတဝါနဟံ တဒေဝ ဒြၐ္ဋုံ မယာ ဂန္တဝျမ်, အတဧဝ မာံ က္ၐန္တုံ တံ နိဝေဒယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 કિન્તુ તે સર્વ્વ એકૈકં છલં કૃત્વા ક્ષમાં પ્રાર્થયાઞ્ચક્રિરે| પ્રથમો જનઃ કથયામાસ, ક્ષેત્રમેકં ક્રીતવાનહં તદેવ દ્રષ્ટું મયા ગન્તવ્યમ્, અતએવ માં ક્ષન્તું તં નિવેદય|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 14:18
24 अन्तरसन्दर्भाः  

tatO bhOjanasamayE nimantritalOkAn AhvAtuM dAsadvArA kathayAmAsa, khadyadravyANi sarvvANi samAsAditAni santi, yUyamAgacchata|


anyO janaH kathayAmAsa, dazavRSAnahaM krItavAn tAn parIkSituM yAmi tasmAdEva mAM kSantuM taM nivEdaya|


tadA yIzustamatizOkAnvitaM dRSTvA jagAda, dhanavatAm IzvararAjyapravEzaH kIdRg duSkaraH|


yE kathAM zrutvA yAnti viSayacintAyAM dhanalObhEna EेhikasukhE ca majjanta upayuktaphalAni na phalanti ta EvOptabIjakaNTakibhUsvarUpAH|


nijAdhikAraM sa Agacchat kintu prajAstaM nAgRhlan|


tathApi yUyaM paramAyuHprAptayE mama saMnidhim na jigamiSatha|


kintu zarIrE mama pragalbhatAyAH kAraNaM vidyatE, kazcid yadi zarIrENa pragalbhatAM cikIrSati tarhi tasmAd api mama pragalbhatAyA gurutaraM kAraNaM vidyatE|


yatO dImA aihikasaMsAram IhamAnO mAM parityajya thiSalanIkIM gatavAn tathA krISki rgAlAtiyAM gatavAn tItazca dAlmAtiyAM gatavAn|


satyamatAcca zrOtrANi nivarttya vipathagAminO bhUtvOpAkhyAnESu pravarttiSyantE;


yathA ca kazcit lampaTO vA EkakRtva AhArArthaM svIyajyESThAdhikAravikrEtA ya ESaustadvad adharmmAcArI na bhavEt tathA sAvadhAnA bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्