Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:54 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

54 santastamapavadituM tasya kathAyA dOSaM dharttamicchantO nAnAkhyAnakathanAya taM pravarttayituM kOpayitunjca prArEbhirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

54 सन्तस्तमपवदितुं तस्य कथाया दोषं धर्त्तमिच्छन्तो नानाख्यानकथनाय तं प्रवर्त्तयितुं कोपयितुञ्च प्रारेभिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

54 সন্তস্তমপৱদিতুং তস্য কথাযা দোষং ধৰ্ত্তমিচ্ছন্তো নানাখ্যানকথনায তং প্ৰৱৰ্ত্তযিতুং কোপযিতুঞ্চ প্ৰাৰেভিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

54 সন্তস্তমপৱদিতুং তস্য কথাযা দোষং ধর্ত্তমিচ্ছন্তো নানাখ্যানকথনায তং প্রৱর্ত্তযিতুং কোপযিতুঞ্চ প্রারেভিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

54 သန္တသ္တမပဝဒိတုံ တသျ ကထာယာ ဒေါၐံ ဓရ္တ္တမိစ္ဆန္တော နာနာချာနကထနာယ တံ ပြဝရ္တ္တယိတုံ ကောပယိတုဉ္စ ပြာရေဘိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

54 સન્તસ્તમપવદિતું તસ્ય કથાયા દોષં ધર્ત્તમિચ્છન્તો નાનાખ્યાનકથનાય તં પ્રવર્ત્તયિતું કોપયિતુઞ્ચ પ્રારેભિરે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:54
12 अन्तरसन्दर्भाः  

anantaraM phirUzinaH pragatya yathA saMlApEna tam unmAthE pAtayEyustathA mantrayitvA


tatO yIzustESAM khalatAM vijnjAya kathitavAn, rE kapaTinaH yuyaM kutO mAM parikSadhvE?


aparanjca tE tasya vAkyadOSaM dharttAM katipayAn phirUzinO hErOdIyAMzca lOkAn tadantikaM prESayAmAsuH|


sa vizrAmavArE tamarOgiNaM kariSyati navEtyatra bahavastam apavadituM chidramapEkSitavantaH|


itthaM kathAkathanAd adhyApakAH phirUzinazca satarkAH


ataEva taM prati satarkAH santaH kathaM tadvAkyadOSaM dhRtvA taM dEzAdhipasya sAdhuvEzadhAriNazcarAn tasya samIpE prESayAmAsuH|


tasmAllOkAnAM sAkSAt tatkathAyAH kamapi dOSaM dhartumaprApya tE tasyOttarAd AzcaryyaM manyamAnA mauninastasthuH|


kintu mavatA tanna svIkarttavyaM yatastESAM madhyEvarttinazcatvAriMzajjanEbhyO 'dhikalOkA EkamantraNA bhUtvA paulaM na hatvA bhOjanaM pAnanjca na kariSyAma iti zapathEna baddhAH santO ghAtakA iva sajjitA idAnIM kEvalaM bhavatO 'numatim apEkSantE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्