Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 1:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 tatO mariyamaH sambOdhanavAkyE ilIzEvAyAH karNayOH praviSTamAtrE sati tasyA garbbhasthabAlakO nanartta| tata ilIzEvA pavitrENAtmanA paripUrNA satI

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 ततो मरियमः सम्बोधनवाक्ये इलीशेवायाः कर्णयोः प्रविष्टमात्रे सति तस्या गर्ब्भस्थबालको ननर्त्त। तत इलीशेवा पवित्रेणात्मना परिपूर्णा सती

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 ততো মৰিযমঃ সম্বোধনৱাক্যে ইলীশেৱাযাঃ কৰ্ণযোঃ প্ৰৱিষ্টমাত্ৰে সতি তস্যা গৰ্ব্ভস্থবালকো ননৰ্ত্ত| তত ইলীশেৱা পৱিত্ৰেণাত্মনা পৰিপূৰ্ণা সতী

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 ততো মরিযমঃ সম্বোধনৱাক্যে ইলীশেৱাযাঃ কর্ণযোঃ প্রৱিষ্টমাত্রে সতি তস্যা গর্ব্ভস্থবালকো ননর্ত্ত| তত ইলীশেৱা পৱিত্রেণাত্মনা পরিপূর্ণা সতী

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 တတော မရိယမး သမ္ဗောဓနဝါကျေ ဣလီၑေဝါယား ကရ္ဏယေား ပြဝိၐ္ဋမာတြေ သတိ တသျာ ဂရ္ဗ္ဘသ္ထဗာလကော နနရ္တ္တ၊ တတ ဣလီၑေဝါ ပဝိတြေဏာတ္မနာ ပရိပူရ္ဏာ သတီ

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

41 તતો મરિયમઃ સમ્બોધનવાક્યે ઇલીશેવાયાઃ કર્ણયોઃ પ્રવિષ્ટમાત્રે સતિ તસ્યા ગર્બ્ભસ્થબાલકો નનર્ત્ત| તત ઇલીશેવા પવિત્રેણાત્મના પરિપૂર્ણા સતી

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

41 tato mariyamaH sambodhanavAkye ilIzevAyAH karNayoH praviSTamAtre sati tasyA garbbhasthabAlako nanartta| tata ilIzevA pavitreNAtmanA paripUrNA satI

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 1:41
15 अन्तरसन्दर्भाः  

yatO hEtOH sa paramEzvarasya gOcarE mahAn bhaviSyati tathA drAkSArasaM surAM vA kimapi na pAsyati, aparaM janmArabhya pavitrENAtmanA paripUrNaH


sikhariyayAjakasya gRhaM pravizya tasya jAyAm ilIzEvAM sambOdhyAvadat|


prOccairgaditumArEbhE, yOSitAM madhyE tvamEva dhanyA, tava garbbhasthaH zizuzca dhanyaH|


pazya tava vAkyE mama karNayOH praviSTamAtrE sati mamOdarasthaH zizurAnandAn nanartta|


tadA yOhanaH pitA sikhariyaH pavitrENAtmanA paripUrNaH san EtAdRzaM bhaviSyadvAkyaM kathayAmAsa|


tataH paraM yIzuH pavitrENAtmanA pUrNaH san yarddananadyAH parAvRtyAtmanA prAntaraM nItaH san catvAriMzaddinAni yAvat zaitAnA parIkSitO'bhUt,


tasmAt sarvvE pavitrENAtmanA paripUrNAH santa AtmA yathA vAcitavAn tadanusArENAnyadEzIyAnAM bhASA uktavantaH|


tadA pitaraH pavitrENAtmanA paripUrNaH san pratyavAdIt, hE lOkAnAm adhipatigaNa hE isrAyElIyaprAcInAH,


atO hE bhrAtRgaNa vayam EtatkarmmaNO bhAraM yEbhyO dAtuM zaknuma EtAdRzAn sukhyAtyApannAn pavitrENAtmanA jnjAnEna ca pUrNAn sapprajanAn yUyaM svESAM madhyE manOnItAn kuruta,


kintu stiphAnaH pavitrENAtmanA pUrNO bhUtvA gagaNaM prati sthiradRSTiM kRtvA Izvarasya dakSiNE daNPAyamAnaM yIzunjca vilOkya kathitavAn;


tatO 'naniyO gatvA gRhaM pravizya tasya gAtrE hastArpraNaM kRtvA kathitavAn, hE bhrAtaH zaula tvaM yathA dRSTiM prApnOSi pavitrENAtmanA paripUrNO bhavasi ca, tadarthaM tavAgamanakAlE yaH prabhuyIzustubhyaM darzanam adadAt sa mAM prESitavAn|


sarvvanAzajanakEna surApAnEna mattA mA bhavata kintvAtmanA pUryyadhvaM|


tatra prabhO rdinE AtmanAviSTO 'haM svapazcAt tUrIdhvanivat mahAravam azrauSaM,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्