Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




यहूदा 1:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 kAMzcid agnita uddhRtya bhayaM pradarzya rakSata, zArIrikabhAvEna kalagkitaM vastramapi RtIyadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 कांश्चिद् अग्नित उद्धृत्य भयं प्रदर्श्य रक्षत, शारीरिकभावेन कलङ्कितं वस्त्रमपि ऋतीयध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 কাংশ্চিদ্ অগ্নিত উদ্ধৃত্য ভযং প্ৰদৰ্শ্য ৰক্ষত, শাৰীৰিকভাৱেন কলঙ্কিতং ৱস্ত্ৰমপি ঋতীযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 কাংশ্চিদ্ অগ্নিত উদ্ধৃত্য ভযং প্রদর্শ্য রক্ষত, শারীরিকভাৱেন কলঙ্কিতং ৱস্ত্রমপি ঋতীযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ကာံၑ္စိဒ် အဂ္နိတ ဥဒ္ဓၖတျ ဘယံ ပြဒရ္ၑျ ရက္ၐတ, ၑာရီရိကဘာဝေန ကလင်္ကိတံ ဝသ္တြမပိ ၒတီယဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 કાંશ્ચિદ્ અગ્નિત ઉદ્ધૃત્ય ભયં પ્રદર્શ્ય રક્ષત, શારીરિકભાવેન કલઙ્કિતં વસ્ત્રમપિ ઋતીયધ્વં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




यहूदा 1:23
21 अन्तरसन्दर्भाः  

tannimittam anyadEzinAM nikaTE prEritaH san ahaM svapadasya mahimAnaM prakAzayAmi|


ityanEna dharmmAt mA bhraMzadhvaM| kusaMsargENa lOkAnAM sadAcArO vinazyati|


yasya ca karmma dhakSyatE tasya kSati rbhaviSyati kintu vahnE rnirgatajana iva sa svayaM paritrANaM prApsyati|


ataEva prabhO rbhayAnakatvaM vijnjAya vayaM manujAn anunayAmaH kinjcEzvarasya gOcarE saprakAzA bhavAmaH, yuSmAkaM saMvEdagOcarE'pi saprakAzA bhavAma ityAzaMsAmahE|


yadi ca kazcidEtatpatrE likhitAm asmAkam AjnjAM na gRhlAti tarhi yUyaM taM mAnuSaM lakSayata tasya saMsargaM tyajata ca tEna sa trapiSyatE|


svasmin upadEzE ca sAvadhAnO bhUtvAvatiSThasva tat kRtvA tvayAtmaparitrANaM zrOtRNAnjca paritrANaM sAdhayiSyatE|


yatastava maggalaM bhUyAditi vAcaM yaH kazcit tasmai kathayati sa tasya duSkarmmaNAm aMzI bhavati|


tvaM yad dhanI bhavEstadarthaM mattO vahnau tApitaM suvarNaM krINIhi nagnatvAt tava lajjA yanna prakAzEta tadarthaM paridhAnAya mattaH zubhravAsAMsi krINIhi yacca tava dRSTiH prasannA bhavEt tadarthaM cakSurlEpanAyAnjjanaM mattaH krINIhIti mama mantraNA|


tathApi yaiH svavAsAMsi na kalagkitAni tAdRzAH katipayalOkAH sArddinagarE 'pi tava vidyantE tE zubhraparicchadai rmama saggE gamanAgamanE kariSyanti yatastE yOgyAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्