Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




यहूदा 1:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yuSmAkaM prEmabhOjyESu tE vighnajanakA bhavanti, Atmambharayazca bhUtvA nirlajjayA yuSmAbhiH sArddhaM bhunjjatE| tE vAyubhizcAlitA nistOyamEghA hEmantakAlikA niSphalA dvi rmRtA unmUlitA vRkSAH,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 युष्माकं प्रेमभोज्येषु ते विघ्नजनका भवन्ति, आत्मम्भरयश्च भूत्वा निर्लज्जया युष्माभिः सार्द्धं भुञ्जते। ते वायुभिश्चालिता निस्तोयमेघा हेमन्तकालिका निष्फला द्वि र्मृता उन्मूलिता वृक्षाः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যুষ্মাকং প্ৰেমভোজ্যেষু তে ৱিঘ্নজনকা ভৱন্তি, আত্মম্ভৰযশ্চ ভূৎৱা নিৰ্লজ্জযা যুষ্মাভিঃ সাৰ্দ্ধং ভুঞ্জতে| তে ৱাযুভিশ্চালিতা নিস্তোযমেঘা হেমন্তকালিকা নিষ্ফলা দ্ৱি ৰ্মৃতা উন্মূলিতা ৱৃক্ষাঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যুষ্মাকং প্রেমভোজ্যেষু তে ৱিঘ্নজনকা ভৱন্তি, আত্মম্ভরযশ্চ ভূৎৱা নির্লজ্জযা যুষ্মাভিঃ সার্দ্ধং ভুঞ্জতে| তে ৱাযুভিশ্চালিতা নিস্তোযমেঘা হেমন্তকালিকা নিষ্ফলা দ্ৱি র্মৃতা উন্মূলিতা ৱৃক্ষাঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယုၐ္မာကံ ပြေမဘောဇျေၐု တေ ဝိဃ္နဇနကာ ဘဝန္တိ, အာတ္မမ္ဘရယၑ္စ ဘူတွာ နိရ္လဇ္ဇယာ ယုၐ္မာဘိး သာရ္ဒ္ဓံ ဘုဉ္ဇတေ၊ တေ ဝါယုဘိၑ္စာလိတာ နိသ္တောယမေဃာ ဟေမန္တကာလိကာ နိၐ္ဖလာ ဒွိ ရ္မၖတာ ဥန္မူလိတာ ဝၖက္ၐား,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 યુષ્માકં પ્રેમભોજ્યેષુ તે વિઘ્નજનકા ભવન્તિ, આત્મમ્ભરયશ્ચ ભૂત્વા નિર્લજ્જયા યુષ્માભિઃ સાર્દ્ધં ભુઞ્જતે| તે વાયુભિશ્ચાલિતા નિસ્તોયમેઘા હેમન્તકાલિકા નિષ્ફલા દ્વિ ર્મૃતા ઉન્મૂલિતા વૃક્ષાઃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि




यहूदा 1:12
35 अन्तरसन्दर्भाः  

kintu ravAvuditE dagdhAni tESAM mUlApraviSTatvAt zuSkatAM gatAni ca|


sa pratyavadat, mama svargasthaH pitA yaM kanjcidagkuraM nArOpayat, sa utpAvdyatE|


kintUditE sUryyE dagdhAni tathA mUlAnO nAdhOgatatvAt zuSkANi ca|


kintu prabhurvilambEnAgamiSyati, iti vicintya sa dAsO yadi tadanyadAsIdAsAn praharttum bhOktuM pAtuM maditunjca prArabhatE,


EkO dhanI manuSyaH zuklAni sUkSmANi vastrANi paryyadadhAt pratidinaM paritOSarUpENAbhuMktApivacca|


ataEva viSamAzanEna pAnEna ca sAMmArikacintAbhizca yuSmAkaM cittESu mattESu taddinam akasmAd yuSmAn prati yathA nOpatiSThati tadarthaM svESu sAvadhAnAstiSThata|


katipayAni bIjAni pASANasthalE patitAni yadyapi tAnyagkuritAni tathApi rasAbhAvAt zuzuSuH|


ataEva mAnuSANAM cAturItO bhramakadhUrttatAyAzchalAcca jAtEna sarvvENa zikSAvAyunA vayaM yad bAlakA iva dOlAyamAnA na bhrAmyAma ityasmAbhi ryatitavyaM,


tESAM zESadazA sarvvanAza udarazcEzvarO lajjA ca zlAghA pRthivyAnjca lagnaM manaH|


yUyaM nAnAvidhanUtanazikSAbhi rna parivarttadhvaM yatO'nugrahENAntaHkaraNasya susthirIbhavanaM kSEmaM na ca khAdyadravyaiH| yatastadAcAriNastai rnOpakRtAH|


yUyaM pRthivyAM sukhabhOgaM kAmukatAnjcAritavantaH, mahAbhOjasya dina iva nijAntaHkaraNAni paritarpitavantazca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्