Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 9:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tadA tE taM tiraskRtya vyAharan tvaM tasya ziSyO vayaM mUsAH ziSyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 तदा ते तं तिरस्कृत्य व्याहरन् त्वं तस्य शिष्यो वयं मूसाः शिष्याः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 তদা তে তং তিৰস্কৃত্য ৱ্যাহৰন্ ৎৱং তস্য শিষ্যো ৱযং মূসাঃ শিষ্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 তদা তে তং তিরস্কৃত্য ৱ্যাহরন্ ৎৱং তস্য শিষ্যো ৱযং মূসাঃ শিষ্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တဒါ တေ တံ တိရသ္ကၖတျ ဝျာဟရန် တွံ တသျ ၑိၐျော ဝယံ မူသား ၑိၐျား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 તદા તે તં તિરસ્કૃત્ય વ્યાહરન્ ત્વં તસ્ય શિષ્યો વયં મૂસાઃ શિષ્યાઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 9:28
12 अन्तरसन्दर्भाः  

yadA manujA mama nAmakRtE yuSmAn nindanti tAPayanti mRSA nAnAdurvvAkyAni vadanti ca, tadA yuyaM dhanyAH|


mUsA yuSmabhyaM vyavasthAgranthaM kiM nAdadAt? kintu yuSmAkaM kOpi tAM vyavasthAM na samAcarati| mAM hantuM kutO yatadhvE?


tE vyAharan tvaM pApAd ajAyathAH kimasmAn tvaM zikSayasi? pazcAttE taM bahirakurvvan|


pazya tvaM svayaM yihUdIti vikhyAtO vyavasthOpari vizvAsaM karOSi,


karmmaNi svakarAn vyApArayantazca duHkhaiH kAlaM yApayAmaH| garhitairasmAbhirAzIH kathyatE dUrIkRtaiH sahyatE ninditaiH prasAdyatE|


lObhinO madyapA nindakA upadrAviNO vA ta Izvarasya rAjyabhAginO na bhaviSyanti|


ninditO 'pi san sa pratinindAM na kRtavAn duHkhaM sahamAnO 'pi na bhartsitavAn kintu yathArthavicArayituH samIpE svaM samarpitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्