Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:54 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

54 yIzuH pratyavOcad yadyahaM svaM svayaM sammanyE tarhi mama tat sammananaM kimapi na kintu mama tAtO yaM yUyaM svIyam IzvaraM bhASadhvE saEva mAM sammanutE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

54 यीशुः प्रत्यवोचद् यद्यहं स्वं स्वयं सम्मन्ये तर्हि मम तत् सम्मननं किमपि न किन्तु मम तातो यं यूयं स्वीयम् ईश्वरं भाषध्वे सएव मां सम्मनुते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

54 যীশুঃ প্ৰত্যৱোচদ্ যদ্যহং স্ৱং স্ৱযং সম্মন্যে তৰ্হি মম তৎ সম্মননং কিমপি ন কিন্তু মম তাতো যং যূযং স্ৱীযম্ ঈশ্ৱৰং ভাষধ্ৱে সএৱ মাং সম্মনুতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

54 যীশুঃ প্রত্যৱোচদ্ যদ্যহং স্ৱং স্ৱযং সম্মন্যে তর্হি মম তৎ সম্মননং কিমপি ন কিন্তু মম তাতো যং যূযং স্ৱীযম্ ঈশ্ৱরং ভাষধ্ৱে সএৱ মাং সম্মনুতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

54 ယီၑုး ပြတျဝေါစဒ် ယဒျဟံ သွံ သွယံ သမ္မနျေ တရှိ မမ တတ် သမ္မနနံ ကိမပိ န ကိန္တု မမ တာတော ယံ ယူယံ သွီယမ် ဤၑွရံ ဘာၐဓွေ သဧဝ မာံ သမ္မနုတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

54 યીશુઃ પ્રત્યવોચદ્ યદ્યહં સ્વં સ્વયં સમ્મન્યે તર્હિ મમ તત્ સમ્મનનં કિમપિ ન કિન્તુ મમ તાતો યં યૂયં સ્વીયમ્ ઈશ્વરં ભાષધ્વે સએવ માં સમ્મનુતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:54
28 अन्तरसन्दर्भाः  

tataH paraM yIzurEtAH kathAH kathayitvA svargaM vilOkyaitat prArthayat, hE pitaH samaya upasthitavAn; yathA tava putrastava mahimAnaM prakAzayati tadarthaM tvaM nijaputrasya mahimAnaM prakAzaya|


ataEva hE pita rjagatyavidyamAnE tvayA saha tiSThatO mama yO mahimAsIt samprati tava samIpE mAM taM mahimAnaM prApaya|


itthaM yIzurgAlIlapradEzE AzcaryyakArmma prArambha nijamahimAnaM prAkAzayat tataH ziSyAstasmin vyazvasan|


yO janaH svataH kathayati sa svIyaM gauravam IhatE kintu yaH prErayitu rgauravam IhatE sa satyavAdI tasmin kOpyadharmmO nAsti|


yE tasmin vizvasanti ta AtmAnaM prApsyantItyarthE sa idaM vAkyaM vyAhRtavAn EtatkAlaM yAvad yIzu rvibhavaM na prAptastasmAt pavitra AtmA nAdIyata|


yUyaM svasvapituH karmmANi kurutha tadA tairukttaM na vayaM jArajAtA asmAkam EkaEva pitAsti sa EvEzvaraH


ahaM svasukhyAtiM na cESTE kintu cESTitA vicArayitA cApara Eka AstE|


yaM yIzuM yUyaM parakarESu samArpayata tatO yaM pIlAtO mOcayitum Eैcchat tathApi yUyaM tasya sAkSAn nAggIkRtavanta ibrAhIma ishAkO yAkUbazcEzvarO'rthAd asmAkaM pUrvvapuruSANAm IzvaraH svaputrasya tasya yIzO rmahimAnaM prAkAzayat|


svEna yaH prazaMsyatE sa parIkSitO nahi kintu prabhunA yaH prazaMsyatE sa Eva parIkSitaH|


tatastai rviSayaistE yanna svAn kintvasmAn upakurvvantyEtat tESAM nikaTE prAkAzyata| yAMzca tAn viSayAn divyadUtA apyavanatazirasO nirIkSitum abhilaSanti tE viSayAH sAmprataM svargAt prESitasya pavitrasyAtmanaH sahAyyAd yuSmatsamIpE susaMvAdapracArayitRbhiH prAkAzyanta|


yatastEnaiva mRtagaNAt tasyOtthApayitari tasmai gauravadAtari cEzvarE vizvasitha tasmAd IzvarE yuSmAkaM vizvAsaH pratyAzA cAstE|


yataH sa piturIzvarAd gauravaM prazaMsAnjca prAptavAn vizESatO mahimayuktatEjOmadhyAd EtAdRzI vANI taM prati nirgatavatI, yathA, ESa mama priyaputra Etasmin mama paramasantOSaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्