Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:43 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 yUyaM mama vAkyamidaM na budhyadhvE kutaH? yatO yUyaM mamOpadEzaM sOPhuM na zaknutha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 यूयं मम वाक्यमिदं न बुध्यध्वे कुतः? यतो यूयं ममोपदेशं सोढुं न शक्नुथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 যূযং মম ৱাক্যমিদং ন বুধ্যধ্ৱে কুতঃ? যতো যূযং মমোপদেশং সোঢুং ন শক্নুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 যূযং মম ৱাক্যমিদং ন বুধ্যধ্ৱে কুতঃ? যতো যূযং মমোপদেশং সোঢুং ন শক্নুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 ယူယံ မမ ဝါကျမိဒံ န ဗုဓျဓွေ ကုတး? ယတော ယူယံ မမောပဒေၑံ သောဎုံ န ၑက္နုထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

43 યૂયં મમ વાક્યમિદં ન બુધ્યધ્વે કુતઃ? યતો યૂયં મમોપદેશં સોઢું ન શક્નુથ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:43
18 अन्तरसन्दर्भाः  

yadEtAni vacanAni yizayiyabhaviSyadvAdinA prOktAni tESu tAni phalanti|


ahaM yuSmAnatiyathArthaM vadAmi yadA mRtA Izvaraputrasya ninAdaM zrOSyanti yE ca zrOSyanti tE sajIvA bhaviSyanti samaya EtAdRza AyAti varam idAnImapyupatiSThati|


ahaM nijapitu rnAmnAgatOsmi tathApi mAM na gRhlItha kintu kazcid yadi svanAmnA samAgamiSyati tarhi taM grahISyatha|


tadEtthaM zrutvA tasya ziSyANAm anEkE parasparam akathayan idaM gAPhaM vAkyaM vAkyamIdRzaM kaH zrOtuM zakruyAt?


yO janO nidEzaM tasya grahISyati mamOpadEzO mattO bhavati kim IzvarAd bhavati sa ganastajjnjAtuM zakSyati|


kintu sa janakE vAkyamidaM prOkttavAn iti tE nAbudhyanta|


tadA tE pratyavAdiSuH vayam ibrAhImO vaMzaH kadApi kasyApi dAsA na jAtAstarhi yuSmAkaM muktti rbhaviSyatIti vAkyaM kathaM bravISi?


tadA tE pratyavOcan ibrAhIm asmAkaM pitA tatO yIzurakathayad yadi yUyam ibrAhImaH santAnA abhaviSyata tarhi ibrAhIma AcAraNavad AcariSyata|


hE anAjnjAgrAhakA antaHkaraNE zravaNE cApavitralOkAH yUyam anavarataM pavitrasyAtmanaH prAtikUlyam Acaratha, yuSmAkaM pUrvvapuruSA yAdRzA yUyamapi tAdRzAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्