Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 yIzu rmandira upadizya bhaNPAgArE kathA EtA akathayat tathApi taM prati kOpi karaM nOdatOlayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 यीशु र्मन्दिर उपदिश्य भण्डागारे कथा एता अकथयत् तथापि तं प्रति कोपि करं नोदतोलयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 যীশু ৰ্মন্দিৰ উপদিশ্য ভণ্ডাগাৰে কথা এতা অকথযৎ তথাপি তং প্ৰতি কোপি কৰং নোদতোলযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 যীশু র্মন্দির উপদিশ্য ভণ্ডাগারে কথা এতা অকথযৎ তথাপি তং প্রতি কোপি করং নোদতোলযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ယီၑု ရ္မန္ဒိရ ဥပဒိၑျ ဘဏ္ဍာဂါရေ ကထာ ဧတာ အကထယတ် တထာပိ တံ ပြတိ ကောပိ ကရံ နောဒတောလယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 યીશુ ર્મન્દિર ઉપદિશ્ય ભણ્ડાગારે કથા એતા અકથયત્ તથાપિ તં પ્રતિ કોપિ કરં નોદતોલયત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:20
17 अन्तरसन्दर्भाः  

tadAnIM yIzu rjananivahaM jagAda, yUyaM khaPgayaSTIn AdAya mAM kiM cauraM dharttumAyAtAH? ahaM pratyahaM yuSmAbhiH sAkamupavizya samupAdizaM, tadA mAM nAdharata;


pazcAt pradhAnayAjakAstA mudrA AdAya kathitavantaH, EtA mudrAH zONitamUlyaM tasmAd bhANPAgArE na nidhAtavyAH|


tadanantaraM lOkA bhANPAgArE mudrA yathA nikSipanti bhANPAgArasya sammukhE samupavizya yIzustadavalulOka; tadAnIM bahavO dhaninastasya madhyE bahUni dhanAni nirakSipan|


tadA yIzuH ziSyAn AhUya kathitavAn yuSmAnahaM yathArthaM vadAmi yE yE bhANPAgArE'smina dhanAni niHkSipanti sma tEbhyaH sarvvEbhya iyaM vidhavA daridrAdhikam niHkSipati sma|


sOsmAkaM viruddhaM dRSTAntamimaM kathitavAn iti jnjAtvA pradhAnayAjakA adhyApakAzca tadaiva taM dhartuM vavAnjchuH kintu lOkEbhyO bibhyuH|


atha dhanilOkA bhANPAgArE dhanaM nikSipanti sa tadEva pazyati,


tadA tE punarapi taM dharttum acESTanta kintu sa tESAM karEbhyO nistIryya


tadA sa tAmavOcat hE nAri mayA saha tava kiM kAryyaM? mama samaya idAnIM nOpatiSThati|


tataH param utsavasya madhyasamayE yIzu rmandiraM gatvA samupadizati sma|


tasmAd yihUdIyAstaM dharttum udyatAstathApi kOpi tasya gAtrE hastaM nArpayad yatO hEtOstadA tasya samayO nOpatiSThati|


katipayalOkAstaM dharttum aicchan tathApi tadvapuSi kOpi hastaM nArpayat|


ataEva yUyam utsavE'smin yAta nAham idAnIm asminnutsavE yAmi yatO mama samaya idAnIM na sampUrNaH|


tataH sarvvESu lOkESu tasya samIpa AgatESu sa upavizya tAn upadESTum Arabhata|


tadA tE pASANAn uttOlya tamAhantum udayacchan kintu yIzu rguptO mantirAd bahirgatya tESAM madhyEna prasthitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्