Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 kintu pazyata nirbhayaH san kathAM kathayati tathApi kimapi a vadantyEtE ayamEvAbhiSikttO bhavatIti nizcitaM kimadhipatayO jAnanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 किन्तु पश्यत निर्भयः सन् कथां कथयति तथापि किमपि अ वदन्त्येते अयमेवाभिषिक्त्तो भवतीति निश्चितं किमधिपतयो जानन्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 কিন্তু পশ্যত নিৰ্ভযঃ সন্ কথাং কথযতি তথাপি কিমপি অ ৱদন্ত্যেতে অযমেৱাভিষিক্ত্তো ভৱতীতি নিশ্চিতং কিমধিপতযো জানন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 কিন্তু পশ্যত নির্ভযঃ সন্ কথাং কথযতি তথাপি কিমপি অ ৱদন্ত্যেতে অযমেৱাভিষিক্ত্তো ভৱতীতি নিশ্চিতং কিমধিপতযো জানন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ကိန္တု ပၑျတ နိရ္ဘယး သန် ကထာံ ကထယတိ တထာပိ ကိမပိ အ ဝဒန္တျေတေ အယမေဝါဘိၐိက္တ္တော ဘဝတီတိ နိၑ္စိတံ ကိမဓိပတယော ဇာနန္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 કિન્તુ પશ્યત નિર્ભયઃ સન્ કથાં કથયતિ તથાપિ કિમપિ અ વદન્ત્યેતે અયમેવાભિષિક્ત્તો ભવતીતિ નિશ્ચિતં કિમધિપતયો જાનન્તિ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:26
21 अन्तरसन्दर्भाः  

hErOdIyamanujaiH sAkaM nijaziSyagaNEna taM prati kathayAmAsuH, hE gurO, bhavAn satyaH satyamIzvarIyamArgamupadizati, kamapi mAnuSaM nAnurudhyatE, kamapi nApEkSatE ca, tad vayaM jAnImaH|


pazcAt pIlAtaH pradhAnayAjakAn zAsakAn lOkAMzca yugapadAhUya babhASE,


kintu phirUzinO vyavasthApakAzca tEna na majjitAH svAn pratIzvarasyOpadEzaM niSphalam akurvvan|


tathApyadhipatinAM bahavastasmin pratyAyan| kintu phirUzinastAn bhajanagRhAd dUrIkurvvantIti bhayAt tE taM na svIkRtavantaH|


san pratyuktavAn sarvvalOkAnAM samakSaM kathAmakathayaM guptaM kAmapi kathAM na kathayitvA yat sthAnaM yihUdIyAH satataM gacchanti tatra bhajanagEhE mandirE cAzikSayaM|


nikadimanAmA yihUdIyAnAm adhipatiH phirUzI kSaNadAyAM


ahaM yadyat karmmAkaravaM tatsarvvaM mahyamakathayad EtAdRzaM mAnavamEkam Agatya pazyata ru kim abhiSiktO na bhavati ?


tadA yirUzAlam nivAsinaH katipayajanA akathayan imE yaM hantuM cESTantE sa EvAyaM kiM na?


kintu bahavO lOkAstasmin vizvasya kathitavAntO'bhiSikttapuruSa Agatya mAnuSasyAsya kriyAbhyaH kim adhikA AzcaryyAH kriyAH kariSyati?


adhipatInAM phirUzinAnjca kOpi kiM tasmin vyazvasIt?


yihUdIyAnAM bhayAt tasya pitarau vAkyamidam avadatAM yataH kOpi manuSyO yadi yIzum abhiSiktaM vadati tarhi sa bhajanagRhAd dUrIkAriSyatE yihUdIyA iti mantraNAm akurvvan


tadA pitarayOhanOrEtAdRzIm akSEbhatAM dRSTvA tAvavidvAMsau nIcalOkAviti buddhvA Azcaryyam amanyanta tau ca yIzOH sagginau jAtAviti jnjAtum azaknuvan|


prabhusambandhIyA anEkE bhrAtarazca mama bandhanAd AzvAsaM prApya varddhamAnEnOtsAhEna niHkSObhaM kathAM pracArayanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्