Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 mUsA yuSmabhyaM vyavasthAgranthaM kiM nAdadAt? kintu yuSmAkaM kOpi tAM vyavasthAM na samAcarati| mAM hantuM kutO yatadhvE?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 मूसा युष्मभ्यं व्यवस्थाग्रन्थं किं नाददात्? किन्तु युष्माकं कोपि तां व्यवस्थां न समाचरति। मां हन्तुं कुतो यतध्वे?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 মূসা যুষ্মভ্যং ৱ্যৱস্থাগ্ৰন্থং কিং নাদদাৎ? কিন্তু যুষ্মাকং কোপি তাং ৱ্যৱস্থাং ন সমাচৰতি| মাং হন্তুং কুতো যতধ্ৱে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 মূসা যুষ্মভ্যং ৱ্যৱস্থাগ্রন্থং কিং নাদদাৎ? কিন্তু যুষ্মাকং কোপি তাং ৱ্যৱস্থাং ন সমাচরতি| মাং হন্তুং কুতো যতধ্ৱে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 မူသာ ယုၐ္မဘျံ ဝျဝသ္ထာဂြန္ထံ ကိံ နာဒဒါတ်? ကိန္တု ယုၐ္မာကံ ကောပိ တာံ ဝျဝသ္ထာံ န သမာစရတိ၊ မာံ ဟန္တုံ ကုတော ယတဓွေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 મૂસા યુષ્મભ્યં વ્યવસ્થાગ્રન્થં કિં નાદદાત્? કિન્તુ યુષ્માકં કોપિ તાં વ્યવસ્થાં ન સમાચરતિ| માં હન્તું કુતો યતધ્વે?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:19
27 अन्तरसन्दर्भाः  

tadA phirUzinO bahirbhUya kathaM taM haniSyAma iti kumantraNAM tatprAtikUlyEna cakruH|


kintu tE kRSIvalAH sutaM vIkSya parasparam iti mantrayitum ArEbhirE, ayamuttarAdhikArI vayamEnaM nihatyAsyAdhikAraM svavazIkariSyAmaH|


imAM vANIM zrutvAdhyApakAH pradhAnayAjakAzca taM yathA nAzayituM zaknuvanti tathOेpAyaM mRgayAmAsuH, kintu tasyOpadEzAt sarvvE lOkA vismayaM gatA atastE tasmAd bibhyuH|


tataH paraM sa tAn papraccha vizrAmavArE hitamahitaM tathA hi prANarakSA vA prANanAza ESAM madhyE kiM karaNIyaM ? kintu tE niHzabdAstasthuH|


atha phirUzinaH prasthAya taM nAzayituM hErOdIyaiH saha mantrayitumArEbhirE|


mUsAdvArA vyavasthA dattA kintvanugrahaH satyatvanjca yIzukhrISTadvArA samupAtiSThatAM|


tadA tE punarapi taM dharttum acESTanta kintu sa tESAM karEbhyO nistIryya


taddinamArabhya tE kathaM taM hantuM zaknuvantIti mantraNAM karttuM prArEbhirE|


tatO yIzu rvizrAmavArE karmmEdRzaM kRtavAn iti hEtO ryihUdIyAstaM tAPayitvA hantum acESTanta|


tatO yihUdIyAstaM hantuM punarayatanta yatO vizrAmavAraM nAmanyata tadEva kEvalaM na adhikantu IzvaraM svapitaraM prOcya svamapIzvaratulyaM kRtavAn|


putuH samIpE'haM yuSmAn apavadiSyAmIti mA cintayata yasmin , yasmin yuSmAkaM vizvasaH saEva mUsA yuSmAn apavadati|


tataH paraM yihUdIyalOkAstaM hantuM samaihanta tasmAd yIzu ryihUdApradEzE paryyaTituM nEcchan gAlIl pradEzE paryyaTituM prArabhata|


tadA yirUzAlam nivAsinaH katipayajanA akathayan imE yaM hantuM cESTantE sa EvAyaM kiM na?


mahAprAntarasthamaNPalImadhyE'pi sa Eva sInayaparvvatOpari tEna sArddhaM saMlApinO dUtasya cAsmatpitRgaNasya madhyasthaH san asmabhyaM dAtavyani jIvanadAyakAni vAkyAni lEbhE|


tarhi vyavasthA kimbhUtA? pratijnjA yasmai pratizrutA tasya santAnasyAgamanaM yAvad vyabhicAranivAraNArthaM vyavasthApi dattA, sA ca dUtairAjnjApitA madhyasthasya karE samarpitA ca|


tE tvakchEdagrAhiNO'pi vyavasthAM na pAlayanti kintu yuSmaccharIrAt zlAghAlAbhArthaM yuSmAkaM tvakchEdam icchanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्