Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tatO yihUdIyA lOkA AzcaryyaM jnjAtvAkathayan ESA mAnuSO nAdhItyA katham EtAdRzO vidvAnabhUt?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 ततो यिहूदीया लोका आश्चर्य्यं ज्ञात्वाकथयन् एषा मानुषो नाधीत्या कथम् एतादृशो विद्वानभूत्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ততো যিহূদীযা লোকা আশ্চৰ্য্যং জ্ঞাৎৱাকথযন্ এষা মানুষো নাধীত্যা কথম্ এতাদৃশো ৱিদ্ৱানভূৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ততো যিহূদীযা লোকা আশ্চর্য্যং জ্ঞাৎৱাকথযন্ এষা মানুষো নাধীত্যা কথম্ এতাদৃশো ৱিদ্ৱানভূৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တတော ယိဟူဒီယာ လောကာ အာၑ္စရျျံ ဇ္ဉာတွာကထယန် ဧၐာ မာနုၐော နာဓီတျာ ကထမ် ဧတာဒၖၑော ဝိဒွါနဘူတ်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 તતો યિહૂદીયા લોકા આશ્ચર્ય્યં જ્ઞાત્વાકથયન્ એષા માનુષો નાધીત્યા કથમ્ એતાદૃશો વિદ્વાનભૂત્?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:15
18 अन्तरसन्दर्भाः  

tE vismayaM gatvA kathitavanta EtasyaitAdRzaM jnjAnam AzcaryyaM karmma ca kasmAd ajAyata?


iti vAkyaM nizamya tE vismayaM vijnjAya taM vihAya calitavantaH|


tadA tasya buddhyA pratyuttaraizca sarvvE zrOtArO vismayamApadyantE|


tataH sarvvE tasmin anvarajyanta, kinjca tasya mukhAnnirgatAbhiranugrahasya kathAbhizcamatkRtya kathayAmAsuH kimayaM yUSaphaH putrO na?


tvaM kaH? iti vAkyaM prESTuM yadA yihUdIyalOkA yAjakAn lEvilOkAMzca yirUzAlamO yOhanaH samIpE prESayAmAsuH,


anantaram utsavam upasthitA yihUdIyAstaM mRgayitvApRcchan sa kutra?


kintu yihUdIyAnAM bhayAt kOpi tasya pakSE spaSTaM nAkathayat|


tadA padAtayaH pratyavadan sa mAnava iva kOpi kadApi nOpAdizat|


tasyamAM kathAM nizamya phISTa uccaiH svarENa kathitavAn hE paula tvam unmattOsi bahuvidyAbhyAsEna tvaM hatajnjAnO jAtaH|


tadA pitarayOhanOrEtAdRzIm akSEbhatAM dRSTvA tAvavidvAMsau nIcalOkAviti buddhvA Azcaryyam amanyanta tau ca yIzOH sagginau jAtAviti jnjAtum azaknuvan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्