Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tataH paraM yihUdIyalOkAstaM hantuM samaihanta tasmAd yIzu ryihUdApradEzE paryyaTituM nEcchan gAlIl pradEzE paryyaTituM prArabhata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 ततः परं यिहूदीयलोकास्तं हन्तुं समैहन्त तस्माद् यीशु र्यिहूदाप्रदेशे पर्य्यटितुं नेच्छन् गालील् प्रदेशे पर्य्यटितुं प्रारभत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ততঃ পৰং যিহূদীযলোকাস্তং হন্তুং সমৈহন্ত তস্মাদ্ যীশু ৰ্যিহূদাপ্ৰদেশে পৰ্য্যটিতুং নেচ্ছন্ গালীল্ প্ৰদেশে পৰ্য্যটিতুং প্ৰাৰভত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ততঃ পরং যিহূদীযলোকাস্তং হন্তুং সমৈহন্ত তস্মাদ্ যীশু র্যিহূদাপ্রদেশে পর্য্যটিতুং নেচ্ছন্ গালীল্ প্রদেশে পর্য্যটিতুং প্রারভত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တတး ပရံ ယိဟူဒီယလောကာသ္တံ ဟန္တုံ သမဲဟန္တ တသ္မာဒ် ယီၑု ရျိဟူဒါပြဒေၑေ ပရျျဋိတုံ နေစ္ဆန် ဂါလီလ် ပြဒေၑေ ပရျျဋိတုံ ပြာရဘတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 તતઃ પરં યિહૂદીયલોકાસ્તં હન્તું સમૈહન્ત તસ્માદ્ યીશુ ર્યિહૂદાપ્રદેશે પર્ય્યટિતું નેચ્છન્ ગાલીલ્ પ્રદેશે પર્ય્યટિતું પ્રારભત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:1
19 अन्तरसन्दर्भाः  

tai ryadA yUyamEkapurE tAPiSyadhvE, tadA yUyamanyapuraM palAyadhvaM yuSmAnahaM tathyaM vacmi yAvanmanujasutO naiti tAvad isrAyEldEzIyasarvvanagarabhramaNaM samApayituM na zakSyatha|


kintu tE kRSIvalAH sutaM vIkSya parasparam iti mantrayitum ArEbhirE, ayamuttarAdhikArI vayamEnaM nihatyAsyAdhikAraM svavazIkariSyAmaH|


imAM vANIM zrutvAdhyApakAH pradhAnayAjakAzca taM yathA nAzayituM zaknuvanti tathOेpAyaM mRgayAmAsuH, kintu tasyOpadEzAt sarvvE lOkA vismayaM gatA atastE tasmAd bibhyuH|


tvaM kaH? iti vAkyaM prESTuM yadA yihUdIyalOkA yAjakAn lEvilOkAMzca yirUzAlamO yOhanaH samIpE prESayAmAsuH,


yihUdIyadEzAd Agatya gAlIli yIzurEtad dvitIyam AzcaryyakarmmAkarOt|


tataH paraM yIzu rgAlIl pradEzIyasya tiviriyAnAmnaH sindhOH pAraM gatavAn|


anantaram utsavam upasthitA yihUdIyAstaM mRgayitvApRcchan sa kutra?


kintu yihUdIyAnAM bhayAt kOpi tasya pakSE spaSTaM nAkathayat|


mUsA yuSmabhyaM vyavasthAgranthaM kiM nAdadAt? kintu yuSmAkaM kOpi tAM vyavasthAM na samAcarati| mAM hantuM kutO yatadhvE?


tadA yirUzAlam nivAsinaH katipayajanA akathayan imE yaM hantuM cESTantE sa EvAyaM kiM na?


tadA yihUdIyAH parasparaM vakttumArEbhirE asyOddEzaM na prApsyAma EtAdRzaM kiM sthAnaM yAsyati? bhinnadEzE vikIrNAnAM yihUdIyAnAM sannidhim ESa gatvA tAn upadEkSyati kiM?


yuyam ibrAhImO vaMza ityahaM jAnAmi kintu mama kathA yuSmAkam antaHkaraNESu sthAnaM na prApnuvanti tasmAddhEtO rmAM hantum IhadhvE|


Izvarasya mukhAt satyaM vAkyaM zrutvA yuSmAn jnjApayAmi yOhaM taM mAM hantuM cESTadhvE ibrAhIm EtAdRzaM karmma na cakAra|


phalata IzvarENa pavitrENAtmanA zaktyA cAbhiSiktO nAsaratIyayIzuH sthAnE sthAnE bhraman sukriyAM kurvvan zaitAnA kliSTAn sarvvalOkAn svasthAn akarOt, yata Izvarastasya sahAya AsIt;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्