Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:65 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

65 aparamapi kathitavAn asmAt kAraNAd akathayaM pituH sakAzAt zakttimaprApya kOpi mamAntikam AgantuM na zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

65 अपरमपि कथितवान् अस्मात् कारणाद् अकथयं पितुः सकाशात् शक्त्तिमप्राप्य कोपि ममान्तिकम् आगन्तुं न शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

65 অপৰমপি কথিতৱান্ অস্মাৎ কাৰণাদ্ অকথযং পিতুঃ সকাশাৎ শক্ত্তিমপ্ৰাপ্য কোপি মমান্তিকম্ আগন্তুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

65 অপরমপি কথিতৱান্ অস্মাৎ কারণাদ্ অকথযং পিতুঃ সকাশাৎ শক্ত্তিমপ্রাপ্য কোপি মমান্তিকম্ আগন্তুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

65 အပရမပိ ကထိတဝါန် အသ္မာတ် ကာရဏာဒ် အကထယံ ပိတုး သကာၑာတ် ၑက္တ္တိမပြာပျ ကောပိ မမာန္တိကမ် အာဂန္တုံ န ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

65 અપરમપિ કથિતવાન્ અસ્માત્ કારણાદ્ અકથયં પિતુઃ સકાશાત્ શક્ત્તિમપ્રાપ્ય કોપિ મમાન્તિકમ્ આગન્તું ન શક્નોતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:65
14 अन्तरसन्दर्भाः  

tataH sa pratyavadat, svargarAjyasya nigUPhAM kathAM vEdituM yuSmabhyaM sAmarthyamadAyi, kintu tEbhyO nAdAyi|


aparanjca Etad gRhIya mESEbhyO bhinnA api mESA mama santi tE sakalA AnayitavyAH; tE mama zabdaM zrOSyanti tata EkO vraja EkO rakSakO bhaviSyati|


tadA yOhan pratyavOcad IzvarENa na dattE kOpi manujaH kimapi prAptuM na zaknOti|


pitA mahyaM yAvatO lOkAnadadAt tE sarvva Eva mamAntikam AgamiSyanti yaH kazcicca mama sannidhim AyAsyati taM kEnApi prakArENa na dUrIkariSyAmi|


yatO yEna yuSmAbhiH khrISTE kEvalavizvAsaH kriyatE tannahi kintu tasya kRtE klEzO'pi sahyatE tAdRzO varaH khrISTasyAnurOdhAd yuSmAbhiH prApi,


aparaM khrISTE yIzau vizvAsaprEmabhyAM sahitO'smatprabhOranugrahO 'tIva pracurO'bhat|


tathA kRtE yadIzvaraH satyamatasya jnjAnArthaM tEbhyO manaHparivarttanarUpaM varaM dadyAt,


yazcAsmAkaM vizvAsasyAgrEsaraH siddhikarttA cAsti taM yIzuM vIkSAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tucchIkRtya kruzasya yAtanAM sOPhavAn IzvarIyasiMhAsanasya dakSiNapArzvE samupaviSTavAMzca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्