Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tadA yIzuravadad ahaM yuSmAnatiyathArthaM vadAmi mUsA yuSmAbhyaM svargIyaM bhakSyaM nAdAt kintu mama pitA yuSmAbhyaM svargIyaM paramaM bhakSyaM dadAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 तदा यीशुरवदद् अहं युष्मानतियथार्थं वदामि मूसा युष्माभ्यं स्वर्गीयं भक्ष्यं नादात् किन्तु मम पिता युष्माभ्यं स्वर्गीयं परमं भक्ष्यं ददाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 তদা যীশুৰৱদদ্ অহং যুষ্মানতিযথাৰ্থং ৱদামি মূসা যুষ্মাভ্যং স্ৱৰ্গীযং ভক্ষ্যং নাদাৎ কিন্তু মম পিতা যুষ্মাভ্যং স্ৱৰ্গীযং পৰমং ভক্ষ্যং দদাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 তদা যীশুরৱদদ্ অহং যুষ্মানতিযথার্থং ৱদামি মূসা যুষ্মাভ্যং স্ৱর্গীযং ভক্ষ্যং নাদাৎ কিন্তু মম পিতা যুষ্মাভ্যং স্ৱর্গীযং পরমং ভক্ষ্যং দদাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တဒါ ယီၑုရဝဒဒ် အဟံ ယုၐ္မာနတိယထာရ္ထံ ဝဒါမိ မူသာ ယုၐ္မာဘျံ သွရ္ဂီယံ ဘက္ၐျံ နာဒါတ် ကိန္တု မမ ပိတာ ယုၐ္မာဘျံ သွရ္ဂီယံ ပရမံ ဘက္ၐျံ ဒဒါတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 તદા યીશુરવદદ્ અહં યુષ્માનતિયથાર્થં વદામિ મૂસા યુષ્માભ્યં સ્વર્ગીયં ભક્ષ્યં નાદાત્ કિન્તુ મમ પિતા યુષ્માભ્યં સ્વર્ગીયં પરમં ભક્ષ્યં દદાતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:32
14 अन्तरसन्दर्भाः  

jagatyAgatya yaH sarvvamanujEbhyO dIptiM dadAti tadEva satyajyOtiH|


ahaM satyadrAkSAlatAsvarUpO mama pitA tUdyAnaparicArakasvarUpanjca|


asmAkaM pUrvvapuruSA mahAprAntarE mAnnAM bhOkttuM prApuH yathA lipirAstE| svargIyANi tu bhakSyANi pradadau paramEzvaraH|


yaH svargAdavaruhya jagatE jIvanaM dadAti sa IzvaradattabhakSyarUpaH|


yIzuravadad ahamEva jIvanarUpaM bhakSyaM yO janO mama sannidhim Agacchati sa jAtu kSudhArttO na bhaviSyati, tathA yO janO mAM pratyEti sa jAtu tRSArttO na bhaviSyati|


tadA svargAd yad bhakSyam avArOhat tad bhakSyam ahamEva yihUdIyalOkAstasyaitad vAkyE vivadamAnA vakttumArEbhirE


kintu yadbhakSyaM svargAdAgacchat tad yadi kazcid bhugkttE tarhi sa na mriyatE|


yatO madIyamAmiSaM paramaM bhakSyaM tathA madIyaM zONitaM paramaM pEyaM|


yadbhakSyaM svargAdAgacchat tadidaM yanmAnnAM svAditvA yuSmAkaM pitarO'mriyanta tAdRzam idaM bhakSyaM na bhavati idaM bhakSyaM yO bhakSati sa nityaM jIviSyati|


anantaraM samayE sampUrNatAM gatavati vyavasthAdhInAnAM mOcanArtham


aparam Izvarasya putra AgatavAn vayanjca yayA tasya satyamayasya jnjAnaM prApnuyAmastAdRzIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamayE 'rthatastasya putrE yIzukhrISTE tiSThAmazca; sa Eva satyamaya IzvarO 'nantajIvanasvarUpazcAsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्