Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tadA tE vyAharan bhavatA kiM lakSaNaM darzitaM yaddRSTvA bhavati vizvasiSyAmaH? tvayA kiM karmma kRtaM?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 तदा ते व्याहरन् भवता किं लक्षणं दर्शितं यद्दृष्ट्वा भवति विश्वसिष्यामः? त्वया किं कर्म्म कृतं?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 তদা তে ৱ্যাহৰন্ ভৱতা কিং লক্ষণং দৰ্শিতং যদ্দৃষ্ট্ৱা ভৱতি ৱিশ্ৱসিষ্যামঃ? ৎৱযা কিং কৰ্ম্ম কৃতং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 তদা তে ৱ্যাহরন্ ভৱতা কিং লক্ষণং দর্শিতং যদ্দৃষ্ট্ৱা ভৱতি ৱিশ্ৱসিষ্যামঃ? ৎৱযা কিং কর্ম্ম কৃতং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တဒါ တေ ဝျာဟရန် ဘဝတာ ကိံ လက္ၐဏံ ဒရ္ၑိတံ ယဒ္ဒၖၐ္ဋွာ ဘဝတိ ဝိၑွသိၐျာမး? တွယာ ကိံ ကရ္မ္မ ကၖတံ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

30 તદા તે વ્યાહરન્ ભવતા કિં લક્ષણં દર્શિતં યદ્દૃષ્ટ્વા ભવતિ વિશ્વસિષ્યામઃ? ત્વયા કિં કર્મ્મ કૃતં?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:30
22 अन्तरसन्दर्भाः  

yadIsrAyElO rAjAbhiSiktastrAtA bhavati tarhyadhunaina kruzAdavarOhatu vayaM tad dRSTvA vizvasiSyAmaH; kinjca yau lOkau tEna sArddhaM kruzE 'vidhyEtAM tAvapi taM nirbhartsayAmAsatuH|


tataH paraM phirUzina Agatya tEna saha vivadamAnAstasya parIkSArtham AkAzIyacihnaM draSTuM yAcitavantaH|


kintu yadi karOmi tarhi mayi yuSmAbhiH pratyayE na kRtE'pi kAryyE pratyayaH kriyatAM, tatO mayi pitAstIti pitaryyaham asmIti ca kSAtvA vizvasiSyatha|


yadyapi yIzustESAM samakSam EtAvadAzcaryyakarmmANi kRtavAn tathApi tE tasmin na vyazvasan|


tataH param yihUdIyalOkA yISimavadan tavamidRzakarmmakaraNAt kiM cihnamasmAn darzayasi?


tadA ziSyAH khAdyadravyANi krEtuM nagaram agacchan|


aparaM yIzOrEtAdRzIm AzcaryyakriyAM dRSTvA lOkA mithO vaktumArEbhirE jagati yasyAgamanaM bhaviSyati sa EvAyam avazyaM bhaviSyadvakttA|


tatO vyAdhimallOkasvAsthyakaraNarUpANi tasyAzcaryyANi karmmANi dRSTvA bahavO janAstatpazcAd agacchan|


mAM dRSTvApi yUyaM na vizvasitha yuSmAnaham ityavOcaM|


tathA svAsthyakaraNakarmmaNA tava bAhubalaprakAzapUrvvakaM tava sEvakAn nirbhayEna tava vAkyaM pracArayituM tava pavitraputrasya yIzO rnAmnA AzcaryyANyasambhavAni ca karmmANi karttunjcAjnjApaya|


yihUdIyalOkA lakSaNAni didRkSanti bhinnadEzIyalOkAstu vidyAM mRgayantE,


aparaM lakSaNairadbhutakarmmabhi rvividhazaktiprakAzEna nijEcchAtaH pavitrasyAtmanO vibhAgEna ca yad IzvarENa pramANIkRtam abhUt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्