Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tatastE vAhayitvA dvitrAn krOzAn gatAH pazcAd yIzuM jaladhErupari padbhyAM vrajantaM naukAntikam AgacchantaM vilOkya trAsayuktA abhavan

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 ततस्ते वाहयित्वा द्वित्रान् क्रोशान् गताः पश्चाद् यीशुं जलधेरुपरि पद्भ्यां व्रजन्तं नौकान्तिकम् आगच्छन्तं विलोक्य त्रासयुक्ता अभवन्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ততস্তে ৱাহযিৎৱা দ্ৱিত্ৰান্ ক্ৰোশান্ গতাঃ পশ্চাদ্ যীশুং জলধেৰুপৰি পদ্ভ্যাং ৱ্ৰজন্তং নৌকান্তিকম্ আগচ্ছন্তং ৱিলোক্য ত্ৰাসযুক্তা অভৱন্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ততস্তে ৱাহযিৎৱা দ্ৱিত্রান্ ক্রোশান্ গতাঃ পশ্চাদ্ যীশুং জলধেরুপরি পদ্ভ্যাং ৱ্রজন্তং নৌকান্তিকম্ আগচ্ছন্তং ৱিলোক্য ত্রাসযুক্তা অভৱন্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တတသ္တေ ဝါဟယိတွာ ဒွိတြာန် ကြောၑာန် ဂတား ပၑ္စာဒ် ယီၑုံ ဇလဓေရုပရိ ပဒ္ဘျာံ ဝြဇန္တံ နော်ကာန္တိကမ် အာဂစ္ဆန္တံ ဝိလောကျ တြာသယုက္တာ အဘဝန္

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 તતસ્તે વાહયિત્વા દ્વિત્રાન્ ક્રોશાન્ ગતાઃ પશ્ચાદ્ યીશું જલધેરુપરિ પદ્ભ્યાં વ્રજન્તં નૌકાન્તિકમ્ આગચ્છન્તં વિલોક્ય ત્રાસયુક્તા અભવન્

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:19
16 अन्तरसन्दर्भाः  

tasminnEva dinE dvau ziyyau yirUzAlamazcatuSkrOzAntaritam immAyugrAmaM gacchantau


tatastasminnAgatamAtrE bhUtastaM bhUmau pAtayitvA vidadAra; tadA yIzustamamEdhyaM bhUtaM tarjayitvA bAlakaM svasthaM kRtvA tasya pitari samarpayAmAsa|


vaithanIyA yirUzAlamaH samIpasthA krOzaikamAtrAntaritA;


ahaM yuSmAn anAthAn kRtvA na yAsyAmi punarapi yuSmAkaM samIpam AgamiSyAmi|


tadA prabalapavanavahanAt sAgarE mahAtaraggO bhavitum ArEbhE|


tatkuNPasthaphalAni ca bahi rmardditAni tataH kuNPamadhyAt nirgataM raktaM krOzazataparyyantam azvAnAM khalInAn yAvad vyApnOt|


nagaryyA AkRtizcaturasrA tasyA dairghyaprasthE samE| tataH paraM sa tEga parimANadaNPEna tAM nagarIM parimitavAn tasyAH parimANaM dvAdazasahasranalvAH| tasyA dairghyaM prastham uccatvanjca samAnAni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्