Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 yOhan dEdIpyamAnO dIpa iva tEjasvI sthitavAn yUyam alpakAlaM tasya dIptyAnandituM samamanyadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 योहन् देदीप्यमानो दीप इव तेजस्वी स्थितवान् यूयम् अल्पकालं तस्य दीप्त्यानन्दितुं सममन्यध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 যোহন্ দেদীপ্যমানো দীপ ইৱ তেজস্ৱী স্থিতৱান্ যূযম্ অল্পকালং তস্য দীপ্ত্যানন্দিতুং সমমন্যধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 যোহন্ দেদীপ্যমানো দীপ ইৱ তেজস্ৱী স্থিতৱান্ যূযম্ অল্পকালং তস্য দীপ্ত্যানন্দিতুং সমমন্যধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 ယောဟန် ဒေဒီပျမာနော ဒီပ ဣဝ တေဇသွီ သ္ထိတဝါန် ယူယမ် အလ္ပကာလံ တသျ ဒီပ္တျာနန္ဒိတုံ သမမနျဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 યોહન્ દેદીપ્યમાનો દીપ ઇવ તેજસ્વી સ્થિતવાન્ યૂયમ્ અલ્પકાલં તસ્ય દીપ્ત્યાનન્દિતું સમમન્યધ્વં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:35
18 अन्तरसन्दर्भाः  

aparaM yuSmAnahaM tathyaM bravImi, majjayitu ryOhanaH zrESThaH kOpi nArItO nAjAyata; tathApi svargarAjyamadhyE sarvvEbhyO yaH kSudraH sa yOhanaH zrESThaH|


manuSyasyEti vaktumapi lOkEbhyO bibhImaH, yataH sarvvairapi yOhan bhaviSyadvAdIti jnjAyatE|


tatO yihUdAdEzayirUzAlamnagaranivAsinaH sarvvE lOkA bahi rbhUtvA tasya samIpamAgatya svAni svAni pApAnyaggIkRtya yarddananadyAM tEna majjitA babhUvuH|


yasmAd hErOd taM dhArmmikaM satpuruSanjca jnjAtvA sammanya rakSitavAn; tatkathAM zrutvA tadanusArENa bahUni karmmANi kRtavAn hRSTamanAstadupadEzaM zrutavAMzca|


atO yuSmAnahaM vadAmi striyA garbbhajAtAnAM bhaviSyadvAdinAM madhyE yOhanO majjakAt zrESThaH kOpi nAsti, tatrApi Izvarasya rAjyE yaH sarvvasmAt kSudraH sa yOhanOpi zrESThaH|


tatkAlE'nEkE ziSyA vyAghuTya tEna sArddhaM puna rnAgacchan|


aparam asmatsamIpE dRPhataraM bhaviSyadvAkyaM vidyatE yUyanjca yadi dinArambhaM yuSmanmanaHsu prabhAtIyanakSatrasyOdayanjca yAvat timiramayE sthAnE jvalantaM pradIpamiva tad vAkyaM sammanyadhvE tarhi bhadraM kariSyatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्