Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 sarvvE pitaraM yathA satkurvvanti tathA putramapi satkArayituM pitA svayaM kasyApi vicAramakRtvA sarvvavicArANAM bhAraM putrE samarpitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 सर्व्वे पितरं यथा सत्कुर्व्वन्ति तथा पुत्रमपि सत्कारयितुं पिता स्वयं कस्यापि विचारमकृत्वा सर्व्वविचाराणां भारं पुत्रे समर्पितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 সৰ্ৱ্ৱে পিতৰং যথা সৎকুৰ্ৱ্ৱন্তি তথা পুত্ৰমপি সৎকাৰযিতুং পিতা স্ৱযং কস্যাপি ৱিচাৰমকৃৎৱা সৰ্ৱ্ৱৱিচাৰাণাং ভাৰং পুত্ৰে সমৰ্পিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 সর্ৱ্ৱে পিতরং যথা সৎকুর্ৱ্ৱন্তি তথা পুত্রমপি সৎকারযিতুং পিতা স্ৱযং কস্যাপি ৱিচারমকৃৎৱা সর্ৱ্ৱৱিচারাণাং ভারং পুত্রে সমর্পিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 သရွွေ ပိတရံ ယထာ သတ္ကုရွွန္တိ တထာ ပုတြမပိ သတ္ကာရယိတုံ ပိတာ သွယံ ကသျာပိ ဝိစာရမကၖတွာ သရွွဝိစာရာဏာံ ဘာရံ ပုတြေ သမရ္ပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 સર્વ્વે પિતરં યથા સત્કુર્વ્વન્તિ તથા પુત્રમપિ સત્કારયિતું પિતા સ્વયં કસ્યાપિ વિચારમકૃત્વા સર્વ્વવિચારાણાં ભારં પુત્રે સમર્પિતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:22
23 अन्तरसन्दर्भाः  

pitrA mayi sarvvANi samarpitAni, pitaraM vinA kOpi putraM na jAnAti, yAn prati putrENa pitA prakAzyatE tAn vinA putrAd anyaH kOpi pitaraM na jAnAti|


manujasutaH svadUtaiH sAkaM pituH prabhAvENAgamiSyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


yIzustESAM samIpamAgatya vyAhRtavAn, svargamEdinyOH sarvvAdhipatitvabhArO mayyarpita AstE|


tvaM yOllOkAn tasya hastE samarpitavAn sa yathA tEbhyO'nantAyu rdadAti tadarthaM tvaM prANimAtrANAm adhipatitvabhAraM tasmai dattavAn|


pitA putrE snEhaM kRtvA tasya hastE sarvvANi samarpitavAn|


sa manuSyaputraH EtasmAt kAraNAt pitA daNPakaraNAdhikAramapi tasmin samarpitavAn|


pazcAd yIzuH kathitavAn nayanahInA nayanAni prApnuvanti nayanavantazcAndhA bhavantItyabhiprAyENa jagadAham Agaccham|


jIvitamRtObhayalOkAnAM vicAraM karttum IzvarO yaM niyuktavAn sa Eva sa janaH, imAM kathAM pracArayituM tasmin pramANaM dAtunjca sO'smAn AjnjApayat|


yataH svaniyuktEna puruSENa yadA sa pRthivIsthAnAM sarvvalOkAnAM vicAraM kariSyati taddinaM nyarUpayat; tasya zmazAnOtthApanEna tasmin sarvvEbhyaH pramANaM prAdAt|


yasmin dinE mayA prakAzitasya susaMvAdasyAnusArAd IzvarO yIzukhrISTEna mAnuSANAm antaHkaraNAnAM gUPhAbhiprAyAn dhRtvA vicArayiSyati tasmin vicAradinE tat prakAziSyatE|


yasmAt zarIrAvasthAyAm EkaikEna kRtAnAM karmmaNAM zubhAzubhaphalaprAptayE sarvvaismAbhiH khrISTasya vicArAsanasammukha upasthAtavyaM|


Izvarasya gOcarE yazca yIzuH khrISTaH svIyAgamanakAlE svarAjatvEna jIvatAM mRtAnAnjca lOkAnAM vicAraM kariSyati tasya gOcarE 'haM tvAm idaM dRPham AjnjApayAmi|


kintu yO jIvatAM mRtAnAnjca vicAraM karttum udyatO'sti tasmai tairuttaraM dAyiSyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्