Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yIzustAnAkhyat mama pitA yat kAryyaM karOti tadanurUpam ahamapi karOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 यीशुस्तानाख्यत् मम पिता यत् कार्य्यं करोति तदनुरूपम् अहमपि करोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যীশুস্তানাখ্যৎ মম পিতা যৎ কাৰ্য্যং কৰোতি তদনুৰূপম্ অহমপি কৰোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যীশুস্তানাখ্যৎ মম পিতা যৎ কার্য্যং করোতি তদনুরূপম্ অহমপি করোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယီၑုသ္တာနာချတ် မမ ပိတာ ယတ် ကာရျျံ ကရောတိ တဒနုရူပမ် အဟမပိ ကရောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 યીશુસ્તાનાખ્યત્ મમ પિતા યત્ કાર્ય્યં કરોતિ તદનુરૂપમ્ અહમપિ કરોતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:17
15 अन्तरसन्दर्भाः  

dvau caTakau kimEkatAmramudrayA na vikrIyEtE? tathApi yuSmattAtAnumatiM vinA tESAmEkOpi bhuvi na patati|


tarhyAham Izvarasya putra iti vAkyasya kathanAt yUyaM pitrAbhiSiktaM jagati prEritanjca pumAMsaM katham IzvaranindakaM vAdaya?


ahaM pitari tiSThAmi pitA mayi tiSThatIti kiM tvaM na pratyaSi? ahaM yadvAkyaM vadAmi tat svatO na vadAmi kintu yaH pitA mayi virAjatE sa Eva sarvvakarmmANi karAti|


tatO yIzu rvizrAmavArE karmmEdRzaM kRtavAn iti hEtO ryihUdIyAstaM tAPayitvA hantum acESTanta|


tatO yihUdIyAstaM hantuM punarayatanta yatO vizrAmavAraM nAmanyata tadEva kEvalaM na adhikantu IzvaraM svapitaraM prOcya svamapIzvaratulyaM kRtavAn|


dinE tiSThati matprErayituH karmma mayA karttavyaM yadA kimapi karmma na kriyatE tAdRzI nizAgacchati|


tathApi AkAzAt tOyavarSaNEna nAnAprakArazasyOtpatyA ca yuSmAkaM hitaiSI san bhakSyairAnanadEna ca yuSmAkam antaHkaraNAni tarpayan tAni dAnAni nijasAkSisvarUpANi sthapitavAn|


kintu sO'smAkaM kasmAccidapi dUrE tiSThatIti nahi, vayaM tEna nizvasanaprazvasanagamanAgamanaprANadhAraNAni kurmmaH, puुnazca yuSmAkamEva katipayAH kavayaH kathayanti ‘tasya vaMzA vayaM smO hi` iti|


yataH sarvvamEva tEna sasRjE siMhAsanarAjatvaparAkramAdIni svargamarttyasthitAni dRzyAdRzyAni vastUni sarvvANi tEnaiva tasmai ca sasRjirE|


yasmin samayE yUyam asmAkaM mukhAd IzvarENa pratizrutaM vAkyam alabhadhvaM tasmin samayE tat mAnuSANAM vAkyaM na mattvEzvarasya vAkyaM mattvA gRhItavanta iti kAraNAd vayaM nirantaram IzvaraM dhanyaM vadAmaH, yatastad Izvarasya vAkyam iti satyaM vizvAsinAM yuSmAkaM madhyE tasya guNaH prakAzatE ca|


sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttizcAsti svIyazaktivAkyEna sarvvaM dhattE ca svaprANairasmAkaM pApamArjjanaM kRtvA UrddhvasthAnE mahAmahimnO dakSiNapArzvE samupaviSTavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्