Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 ahaM yadyat karmmAkaravaM tatsarvvaM mahyamakathayad EtAdRzaM mAnavamEkam Agatya pazyata ru kim abhiSiktO na bhavati ?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 अहं यद्यत् कर्म्माकरवं तत्सर्व्वं मह्यमकथयद् एतादृशं मानवमेकम् आगत्य पश्यत रु किम् अभिषिक्तो न भवति ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অহং যদ্যৎ কৰ্ম্মাকৰৱং তৎসৰ্ৱ্ৱং মহ্যমকথযদ্ এতাদৃশং মানৱমেকম্ আগত্য পশ্যত ৰু কিম্ অভিষিক্তো ন ভৱতি ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অহং যদ্যৎ কর্ম্মাকরৱং তৎসর্ৱ্ৱং মহ্যমকথযদ্ এতাদৃশং মানৱমেকম্ আগত্য পশ্যত রু কিম্ অভিষিক্তো ন ভৱতি ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အဟံ ယဒျတ် ကရ္မ္မာကရဝံ တတ္သရွွံ မဟျမကထယဒ် ဧတာဒၖၑံ မာနဝမေကမ် အာဂတျ ပၑျတ ရု ကိမ် အဘိၐိက္တော န ဘဝတိ ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 અહં યદ્યત્ કર્મ્માકરવં તત્સર્વ્વં મહ્યમકથયદ્ એતાદૃશં માનવમેકમ્ આગત્ય પશ્યત રુ કિમ્ અભિષિક્તો ન ભવતિ ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:29
12 अन्तरसन्दर्भाः  

anEna sarvvE vismitAH kathayAnjcakruH, ESaH kiM dAyUdaH santAnO nahi?


tadA sA mahilAvAdIt khrISTanAmnA vikhyAtO'bhiSiktaH puruSa AgamiSyatIti jAnAmi sa ca sarvvAH kathA asmAn jnjApayiSyati|


tataH paraM sA nArI kalazaM sthApayitvA nagaramadhyaM gatvA lOkEbhyOkathAyad


yasmin kAlE yadyat karmmAkArSaM tatsarvvaM sa mahyam akathayat tasyA vanitAyA idaM sAkSyavAkyaM zrutvA tannagaranivAsinO bahavaH zOmirONIyalOkA vyazvasan|


kintu pazyata nirbhayaH san kathAM kathayati tathApi kimapi a vadantyEtE ayamEvAbhiSikttO bhavatIti nizcitaM kimadhipatayO jAnanti?


kintu bahavO lOkAstasmin vizvasya kathitavAntO'bhiSikttapuruSa Agatya mAnuSasyAsya kriyAbhyaH kim adhikA AzcaryyAH kriyAH kariSyati?


AtmA kanyA ca kathayataH, tvayAgamyatAM| zrOtApi vadatu, AgamyatAmiti| yazca tRSArttaH sa Agacchatu yazcEcchati sa vinA mUlyaM jIvanadAyi jalaM gRhlAtu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्