Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 3:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 aparanjca zAcakarmmaNi yOhAnaH ziSyaiH saha yihUdIyalOkAnAM vivAdE jAtE, tE yOhanaH saMnnidhiM gatvAkathayan,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 अपरञ्च शाचकर्म्मणि योहानः शिष्यैः सह यिहूदीयलोकानां विवादे जाते, ते योहनः संन्निधिं गत्वाकथयन्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অপৰঞ্চ শাচকৰ্ম্মণি যোহানঃ শিষ্যৈঃ সহ যিহূদীযলোকানাং ৱিৱাদে জাতে, তে যোহনঃ সংন্নিধিং গৎৱাকথযন্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অপরঞ্চ শাচকর্ম্মণি যোহানঃ শিষ্যৈঃ সহ যিহূদীযলোকানাং ৱিৱাদে জাতে, তে যোহনঃ সংন্নিধিং গৎৱাকথযন্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အပရဉ္စ ၑာစကရ္မ္မဏိ ယောဟာနး ၑိၐျဲး သဟ ယိဟူဒီယလောကာနာံ ဝိဝါဒေ ဇာတေ, တေ ယောဟနး သံန္နိဓိံ ဂတွာကထယန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 અપરઞ્ચ શાચકર્મ્મણિ યોહાનઃ શિષ્યૈઃ સહ યિહૂદીયલોકાનાં વિવાદે જાતે, તે યોહનઃ સંન્નિધિં ગત્વાકથયન્,

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 3:25
9 अन्तरसन्दर्भाः  

aparam ahaM manaHparAvarttanasUcakEna majjanEna yuSmAn majjayAmIti satyaM, kintu mama pazcAd ya Agacchati, sa mattOpi mahAn, ahaM tadIyOpAnahau vOPhumapi nahi yOgyOsmi, sa yuSmAn vahnirUpE pavitra Atmani saMmajjayiSyati|


yUyaM jalapAtrapAnapAtrAdIni majjayantO manujaparamparAgatavAkyaM rakSatha kintu IzvarAjnjAM laMghadhvE; aparA IdRzyOnEkAH kriyA api kurudhvE|


tasmin sthAnE yihUdIyAnAM zucitvakaraNavyavahArAnusArENAPhakaikajaladharANi pASANamayAni SaPvRhatpAtrANiAsan|


anantakAlasthAyivicArAjnjA caitaiH punarbhittimUlaM na sthApayantaH khrISTaviSayakaM prathamOpadEzaM pazcAtkRtya siddhiM yAvad agrasarA bhavAma|


kEvalaM khAdyapEyESu vividhamajjanESu ca zArIrikarItibhi ryuktAni naivEdyAni balidAnAni ca bhavanti|


aparaM yAni svargIyavastUnAM dRSTAntAstESAm EtaiH pAvanam Avazyakam AsIt kintu sAkSAt svargIyavastUnAm EtEbhyaH zrESThEै rbalidAnaiH pAvanamAvazyakaM|


tannidarzananjcAvagAhanaM (arthataH zArIrikamalinatAyA yastyAgaH sa nahi kintvIzvarAyOttamasaMvEdasya yA pratajnjA saiva) yIzukhrISTasya punarutthAnEnEdAnIm asmAn uttArayati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्