Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 20:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 atO vayaM prabhUm apazyAmEti vAkyE'nyaziSyairuktE sOvadat, tasya hastayO rlauhakIlakAnAM cihnaM na vilOkya taccihnam aggulyA na spRSTvA tasya kukSau hastaM nArOpya cAhaM na vizvasiSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 अतो वयं प्रभूम् अपश्यामेति वाक्येऽन्यशिष्यैरुक्ते सोवदत्, तस्य हस्तयो र्लौहकीलकानां चिह्नं न विलोक्य तच्चिह्नम् अङ्गुल्या न स्पृष्ट्वा तस्य कुक्षौ हस्तं नारोप्य चाहं न विश्वसिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অতো ৱযং প্ৰভূম্ অপশ্যামেতি ৱাক্যেঽন্যশিষ্যৈৰুক্তে সোৱদৎ, তস্য হস্তযো ৰ্লৌহকীলকানাং চিহ্নং ন ৱিলোক্য তচ্চিহ্নম্ অঙ্গুল্যা ন স্পৃষ্ট্ৱা তস্য কুক্ষৌ হস্তং নাৰোপ্য চাহং ন ৱিশ্ৱসিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অতো ৱযং প্রভূম্ অপশ্যামেতি ৱাক্যেঽন্যশিষ্যৈরুক্তে সোৱদৎ, তস্য হস্তযো র্লৌহকীলকানাং চিহ্নং ন ৱিলোক্য তচ্চিহ্নম্ অঙ্গুল্যা ন স্পৃষ্ট্ৱা তস্য কুক্ষৌ হস্তং নারোপ্য চাহং ন ৱিশ্ৱসিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အတော ဝယံ ပြဘူမ် အပၑျာမေတိ ဝါကျေ'နျၑိၐျဲရုက္တေ သောဝဒတ်, တသျ ဟသ္တယော ရ္လော်ဟကီလကာနာံ စိဟ္နံ န ဝိလောကျ တစ္စိဟ္နမ် အင်္ဂုလျာ န သ္ပၖၐ္ဋွာ တသျ ကုက္ၐော် ဟသ္တံ နာရောပျ စာဟံ န ဝိၑွသိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 અતો વયં પ્રભૂમ્ અપશ્યામેતિ વાક્યેઽન્યશિષ્યૈરુક્તે સોવદત્, તસ્ય હસ્તયો ર્લૌહકીલકાનાં ચિહ્નં ન વિલોક્ય તચ્ચિહ્નમ્ અઙ્ગુલ્યા ન સ્પૃષ્ટ્વા તસ્ય કુક્ષૌ હસ્તં નારોપ્ય ચાહં ન વિશ્વસિષ્યામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

25 ato vayaM prabhUm apazyAmeti vAkye'nyaziSyairukte sovadat, tasya hastayo rlauhakIlakAnAM cihnaM na vilokya taccihnam aGgulyA na spRSTvA tasya kukSau hastaM nAropya cAhaM na vizvasiSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:25
25 अन्तरसन्दर्भाः  

sO'nyajanAnAvat, kintu svamavituM na zaknOti| yadIsrAyElO rAjA bhavEt, tarhIdAnImEva kruzAdavarOhatu, tEna taM vayaM pratyESyAmaH|


kintu yIzuH punarjIvan tasyai darzanaM dattavAniti zrutvA tE na pratyayan|


tAvapi gatvAnyaziSyEbhyastAM kathAM kathayAnjcakratuH kintu tayOH kathAmapi tE na pratyayan|


zESata EkAdazaziSyESu bhOjanOpaviSTESu yIzustEbhyO darzanaM dadau tathOtthAnAt paraM taddarzanaprAptalOkAnAM kathAyAmavizvAsakaraNAt tESAmavizvAsamanaHkAThinyAbhyAM hEtubhyAM sa tAMstarjitavAn|


tadA sa tAvuvAca, hE abOdhau hE bhaviSyadvAdibhiruktavAkyaM pratyEtuM vilambamAnau;


sa itvA prathamaM nijasOdaraM zimOnaM sAkSAtprApya kathitavAn vayaM khrISTam arthAt abhiSiktapuruSaM sAkSAtkRtavantaH|


pazcAt thAmai kathitavAn tvam aggulIm atrArpayitvA mama karau pazya karaM prasAryya mama kukSAvarpaya nAvizvasya|


tasmAd yIzOH priyatamaziSyaH pitarAyAkathayat ESa prabhu rbhavEt, ESa prabhuriti vAcaM zrutvaiva zimOn nagnatAhEtO rmatsyadhAriNa uttarIyavastraM paridhAya hradaM pratyudalamphayat|


tadA tE vyAharan bhavatA kiM lakSaNaM darzitaM yaddRSTvA bhavati vizvasiSyAmaH? tvayA kiM karmma kRtaM?


hE bhrAtaraH sAvadhAnA bhavata, amarEzvarAt nivarttakO yO'vizvAsastadyuktaM duSTAntaHkaraNaM yuSmAkaM kasyApi na bhavatu|


pravEkSyatE janairEtai rna vizrAmasthalaM mamEti zapathaH kESAM viruddhaM tEnAkAri? kim avizvAsinAM viruddhaM nahi?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्